
ईद मिठाई कुल्फी ट्राइफल
ईद इत्यादि उत्सवस्य अवसरस्य कृते परिपूर्णः पारम्परिकः कुल्फी ट्राइफ्ले मिष्टान्नस्य नुस्खा।
एतत् नुस्खं प्रयतस्व
तुर्की सिमिट पिज्जा
एकः आनन्ददायकः तुर्की-सिमिट् पिज्जा-नुस्खा, ये तुर्की-भोजनस्य तृष्णां कुर्वन्ति तेषां कृते परिपूर्णः । तुर्की-स्वादेषु गोतां कुर्वन्तु, तुर्की-देशस्य गलीनां सारं च अस्मिन् तुर्की-सिमिट्-पिज्जा-इत्यनेन सह गृह्णन्तु!
एतत् नुस्खं प्रयतस्व
घर का बना तुर्की मिर्च | क्रॉकपॉट नुस्खा
इदं Homemade Turkey Chili Crockpot Recipe इत्यस्य प्रयोगं कुर्वन्तु तथा च सुस्वादयुक्तस्य भोजनस्य आनन्दं लभत!
एतत् नुस्खं प्रयतस्व
ओवन भृष्ट आलू
इदं गो-टू-आलू-नुस्खा पार्श्व-व्यञ्जनरूपेण आदर्शम् अस्ति । विभिन्नप्रकारस्य आलूनां उपयोगेन आलूपाकस्य युक्तयः, विविधतायाः कृते स्वादं योजयितुं च।
एतत् नुस्खं प्रयतस्व
EGGLESS (VEG) मेयोनेज़
EGGLESS (VEG) MAYONNAISE recipe with Soya Milk, Vinegar, Mustard Sauce, Oil इत्यनेन सह।
एतत् नुस्खं प्रयतस्व
स्वादिष्ट एवं प्रामाणिक कुक्कुट महारानी करी नुस्खा
स्वादिष्टं प्रामाणिकं च कुक्कुटमहारानी करीं निर्मातुं सुलभं मार्गं ज्ञात्वा तण्डुलेन वा नानेन वा तस्य आनन्दं लभत।
एतत् नुस्खं प्रयतस्व
मटन करी
गरम मसाला इत्यादिभिः मसालैः सह स्वादिष्टः भारतीयः मटन करी नुस्खा। तण्डूरीरोतिभिः, तण्डुलभकरीभिः, तण्डुलैः वा उष्णं सेवयेत्।
एतत् नुस्खं प्रयतस्व
रागी नुस्खा
अङ्गुलीबाजरागोलः, इडली, सूपः, दलिया च सहितं रागीव्यञ्जनानां संग्रहः, यत् स्वास्थ्यलाभयुक्तं कर्नाटकस्य मुख्यभोजनम् अस्ति।
एतत् नुस्खं प्रयतस्व
किस्सा ख्वानी खीर
किस्सा ख्वानी खीर इत्यस्य पाकिस्तानी मिष्टान्नस्य नुस्खा, तण्डुलेन, रस्केन, दुग्धेन च निर्मितम् । समृद्धः स्वादिष्टः च खीरः कस्यापि अवसरस्य कृते परिपूर्णः।
एतत् नुस्खं प्रयतस्व
कलाय चनाय का सालन With Zeera Pulao
जीरा पुलाओ सहित कलाय चनाय का सलान का यह स्वादिष्ट नुस्खा आज़माइए। एषः शास्त्रीयः संयोजनः अविस्मरणीयं भोजनं करोति ।
एतत् नुस्खं प्रयतस्व
आसान एवं स्वस्थ चीनी चिकन एवं ब्रोकोली हलचल फ्राई
Easy & Healthy Chinese Chicken & Broccoli Stir Fry with chicken breast, ब्रोकोली पुष्प, गाजर, सीपचटनी, इत्यादिभिः सह। तण्डुलैः सह परोक्ष्यते। अनुभवतु।
एतत् नुस्खं प्रयतस्व
कोफ्ता नुस्खा
दाल कोफ्ता, कोफ्ता करी, ग्रेवी च कृते नुस्खा - सुलभाः भारतीयाः पाकिस्तानी च करी ग्रेवी नुस्खाः।
एतत् नुस्खं प्रयतस्व
गृहे सहज हलीम नुस्खा
चिकन हलीमस्य सुलभः पाकिस्तानी नुस्खा, रमजानस्य वा कस्यापि अवसरस्य वा कृते परिपूर्णः। सम्यक् बनावटं प्राप्तुं युक्तयः युक्तयः च हलीम-निर्माणस्य पदानि च समाविष्टानि सन्ति ।
एतत् नुस्खं प्रयतस्व
पानी फुल्की
सिक्त मूंगदाल, मसाला, सुगन्धितजलं च निर्मितं पानी फुल्की इत्यस्य सुलभं स्वादिष्टं च भारतीयजलपानस्य नुस्खा।
एतत् नुस्खं प्रयतस्व
पंजाबी समोसा
पारम्परिक पंजाबी समोसा कुरकुरे च फ्लेकी क्रस्ट् इत्यनेन सह कथं निर्मातव्यम् इति ज्ञातव्यम्। स्वादिष्टेन आलूभरणेन पूरितं लोकप्रियं भारतीयं व्यञ्जनम्।
एतत् नुस्खं प्रयतस्व
फिलिपिनो अण्डा आमलेट
अद्वितीयरूपेण सह एकः अद्वितीयः फिलिपिन्स् अण्डस्य आमलेट्। सुपर सुलभं कर्तुं तथा च निश्चितरूपेण भवतः प्रातःभोजनस्य मेजस्य उपरि नूतनं वस्तु।
एतत् नुस्खं प्रयतस्व
शाकाहारी नूडल सलाद नुस्खा
सुलभतया उपलब्धैः सामग्रीभिः निर्मितः स्वस्थः वजनं न्यूनीकर्तुं सलादस्य नुस्खा। एषः सलादः भवन्तं शीघ्रं वजनं न्यूनीकर्तुं साहाय्यं करिष्यति तथा च विशेषतया थाइरॉइड्, pcos, मधुमेहः, अथवा हार्मोनल-समस्याः येषां सन्ति तेषां लाभः भवति ।
एतत् नुस्खं प्रयतस्व
चिकन पनीर श्वेत करही
अस्मिन् मूर्ख-प्रूफ-नुस्खेन सह चिकन-चीज-श्वेत-कराही-इत्यस्य स्वादिष्टं गृहे पक्वं संस्करणं आनन्दयन्तु । स्वस्य गृहस्य आरामात् भोजनालय-गुणवत्तायुक्तं स्वादं प्राप्नुवन्तु!
एतत् नुस्खं प्रयतस्व
देगी शैली श्वेत गोमांस बिरयानी
White Beef Biryani नुस्खा यत् सर्वेषां प्रियं भविष्यति
एतत् नुस्खं प्रयतस्व
चिकन कटलेट नुस्खा
कुक्कुटस्य कटलेट् नुस्खा, स्वादिष्टं सुलभं च कुक्कुटस्य नुस्खा। जलपानार्थं वा आहारपदार्थरूपेण वा परिपूर्णम् अस्ति। सुवर्णसिद्धिपर्यन्तं तप्तं रसपूर्णं च।
एतत् नुस्खं प्रयतस्व
केरल स्टाइल बीफ करी रेसिपी
चावल, चप्पाठी, रोटी, अप्पम, इडियाप्पम, परोट्टा के साथ केरल स्टाइल बीफ करी रेसिपी। मसालानां सम्यक् सन्तुलनं कृत्वा भवन्तः एतत् व्यञ्जनं निर्मातुं प्रो भवितुम् अर्हन्ति । पारिवारिकभोजनस्य वा मैत्रीपूर्णस्य मिलनस्य वा कृते परिपूर्णम्।
एतत् नुस्खं प्रयतस्व
मलाई कोफ्ता
मलाई कोफ्ता इति भोजनालयेषु शाकाहारी भारतीयव्यञ्जनं लोकप्रियं प्रार्थितं च । कुटीर-पनीर-आलू, विविध-मसालाभिः च निर्मितस्य मलाईयुक्तस्य मलाई-कोफ्टायाः प्रामाणिकः पारम्परिकः च नुस्खा, तथैव समृद्धं करी
एतत् नुस्खं प्रयतस्व
स्वस्थ आंत नुस्खा
क्विनोआ कटोरा, ग्रीन टी चिया पुडिंग्, मशरूम टैकोस्, टॉम खा सूप इत्यादीनि एतानि आतङ्क-अनुकूलानि नुस्खानि अन्वेषयन्तु!
एतत् नुस्खं प्रयतस्व
काजू नारियल चॉकलेट ट्रफल्स
शाकाहारी शाकाहारी भोजनस्य प्रिप् कृते सुलभं ट्रफलं नुस्खा। स्वस्थं लसः मुक्तं नारिकेलं चॉकलेटमिष्टान्नं च १० निमेषेभ्यः न्यूनेन समये सज्जम्।
एतत् नुस्खं प्रयतस्व
वजन घटाने कृते परिपूर्णः नाश्ता
प्रोटीन एवं फाइबर/स्वास्थ्यकर नाश्ता विचारों से समृद्ध वजन घटाने के लिए सही नाश्ता। शीघ्रं स्वस्थं च प्रातःभोजनं, वजनं न्यूनीकर्तुं प्रातःभोजनम्। नवीन नाश्ता विचार। उच्च पौष्टिकः प्रातःभोजनः, प्रोटीनयुक्तः प्रातःभोजनः, नवीनाः प्रातःभोजनस्य विचाराः।
एतत् नुस्खं प्रयतस्व
देहली कोरमा नुस्खा
गृहे एव देहली कोरमा करणस्य एकः नुस्खा। (नुस्खाविवरणं अपूर्णम् अस्ति)
एतत् नुस्खं प्रयतस्व
चॉकलेट स्वप्न केक
Olpers Dairy Cream इत्यनेन निर्मितेन अस्य Chocolate Dream Cake इत्यनेन सह क्षयकारी कृतिषु लिप्ताः भवन्तु। इदं भोजनालय-गुणवत्तायुक्तं मिष्टान्नं कस्यापि अवसरस्य कृते परिपूर्णम् अस्ति ।
एतत् नुस्खं प्रयतस्व
काढ़ी पकोरा नुस्खा
काढी पकोरा नुस्खा चटनीपिष्टेन, अम्लदधिना, मसालेन च निर्मितं लोकप्रियं उत्तरभारतीयं करी नुस्खा अस्ति ।
एतत् नुस्खं प्रयतस्व
पाव भाजी
पाव भाजी महाराष्ट्रराज्यस्य भारतीयः द्रुतभोजनम् अस्ति । मसालेदारमसाले पक्त्वा पिष्टशाकानां मिश्रणं, सामान्यतया घृतयुक्तैः ब्रेड्-रोलैः सह परोक्ष्यते ।
एतत् नुस्खं प्रयतस्व
रूसी कटलेट्
रूसी कटलेट् (रश कटलेट) कुक्कुटस्य, प्रसंस्कृतपनीरस्य, धनियापत्रस्य, श्वेतचटनी, वर्मिसेली इत्यादीनां उपयोगेन निर्मितं भवति । रमजान इफ्तारस्य वा कस्यापि पार्टीयाः कृते परिपूर्णम्। इदं कुक्कुटस्य नुस्खा पारम्परिकस्य कटलेट् इत्यस्य महत् विवर्तनम् अस्ति ।
एतत् नुस्खं प्रयतस्व
आलू कि टिक्की
Aloo ki tikki recipe पाकिस्तानस्य प्रियं जलपानम् अस्ति। गृहे निर्मितस्य आलूजलपानस्य कृते सर्वोत्तमम् अस्ति । प्रातःभोजार्थं, इफ्तारार्थं वा केवलं द्रुतसायं जलपानार्थं महान्।
एतत् नुस्खं प्रयतस्व