किचन फ्लेवर फिएस्टा

ओवन भृष्ट आलू

ओवन भृष्ट आलू
| एकदा जलं क्वथति चेत्, तापः मन्दं उष्णतां यावत् न्यूनीकरोति, आलू च यावत् हंसकं कोमलं न भवति तावत् पच्यते (एकदा जलं क्वथति चेत्, आलू प्रायः कृतं भवति, परन्तु कदाचित् तेषां आकारानुसारं द्वे अतिरिक्ते निमेषे उष्णतायाः आवश्यकता भविष्यति तथा च आकारः)। एतत् च, मम मित्राणि, महत्, अण्डे भृष्टं आलू निर्मातुं 'गुप्तं' सोपानम् अस्ति। ब्लैन्चिंग् इत्यनेन आलू भर्जनात् पूर्वं सर्वं मार्गं समानरूपेण पच्यते इति सुनिश्चितं भवति । एवं यदा आलूकं अण्डे भर्जयितुं समयः आगच्छति तदा केवलं सुन्दरं, सुवर्णभूरेण क्रस्ट् जनयितुं चिन्ता भवति ।

आलूनां हंसकोमलानां अनन्तरं क्वथनजलं निष्कासयन्तु आलू (आलू घटे स्थापयित्वा), ततः केवलं आलूनां उपरि शीतलं नलजलं चालयन्तु यावत् ते कक्षतापमानं यावत् शीतलं न भवन्ति ।

एकदा आलू शीतलं जातं चेत्, तान् मिश्रणकटोरे स्थापयित्वा, कोशेर् लवणं, कृष्णमरिचं, भवतः प्रियं पाकतैलं च टोस् कुर्वन्तु । आलू कटितपक्षं शीट् ट्रे मध्ये स्थापयित्वा 375F-400F ओवनमध्ये 45-60 निमेषान् यावत्, अथवा यावत् ते कृष्णाः, सुवर्णभूरेण न भवन्ति तावत् भर्जयन्तु। स्मर्यतां, आलू पूर्वमेव पच्यते यतः वयं तान् पूर्वमेव ब्लैञ्च् कृतवन्तः, अतः स्वस्य ओवनस्य समये वा तापमाने वा एतावत् ध्यानं न ददातु, अपितु आलूनां वर्णस्य विषये अधिकं ध्यानं ददातु। यदा आलू कृष्णसुवर्णभूरेण भवति तदा तेषां भर्जनं भवति; simple as that.

भृष्टानि आलूकं ओवनतः निष्कास्य तत्क्षणमेव विशाले मिश्रणकटोरे स्थानान्तरयन्तु तथा च सूक्ष्मतया कटितैः ताजाभिः ओषधीभिः, घृतस्य द्वे पट्टिकाभिः च टोस् कुर्वन्तु। आलूभ्यः प्राप्तः तापः मन्दं घृतं द्रवयिष्यति, भवतः आलूभ्यः भयानकं, ओषधीयमक्खनस्य ग्लेज् ददाति । अस्मिन् टॉसिंग्-चरणस्य समये अन्ये किमपि स्वादं योजयितुं निःशङ्कं भवन्तु यत् भवद्भ्यः रोचन्ते यथा पेस्टो-चटनी, कीट-लशुनं, पार्मेसन-पनीरं, सर्षपं वा मसालाः वा ।