किचन फ्लेवर फिएस्टा

Page 19 इत्यस्य 46
पनीरचटनी सह खस्ता गनोची पास्ता

पनीरचटनी सह खस्ता गनोची पास्ता

Crispy Gnocchi Pasta with Cheese Sauce recipe कथं करणीयम् इति ज्ञातव्यम्। गृहे एव स्वादिष्टं स्वस्थं च Gnocchi Pasta आनन्दं लभत। अधिकविवरणार्थं अस्माकं जालपुटं पश्यन्तु।

एतत् नुस्खं प्रयतस्व
भापयुक्त आम चीज़केक

भापयुक्त आम चीज़केक

एतेन सुलभेन, नो-बेक् नुस्खायाः सह आनन्ददायकं Steamed Mango Cheesecake इत्यस्य आनन्दं लभत। ताजानां सामग्रीनां उपयोगेन कस्यापि अवसरस्य कृते परिपूर्णं स्वादिष्टं फलयुक्तं च मिष्टान्नं रचयन्तु।

एतत् नुस्खं प्रयतस्व
केएफसी फ्राइड चिकन रेसिपी

केएफसी फ्राइड चिकन रेसिपी

एतत् सुलभं नुस्खं गृहे एव KFC Fried Chicken कथं निर्मातव्यम् इति ज्ञातव्यम्। कुरकुरे, स्वादिष्टं तले कुक्कुटं किञ्चित् समये एव आनन्दयन्तु। यदि नुस्खासूचना अपूर्णा अस्ति तर्हि seo_description इत्येतत् null इति सेट् कुर्वन्तु ।

एतत् नुस्खं प्रयतस्व
मशरूम सूपस्य क्रीम

मशरूम सूपस्य क्रीम

वन्यकवकैः भारितस्य मशरूमसूपस्य स्वादिष्टं गृहनिर्मितं क्रीमम्, किञ्चित् समये एव एकत्र आगच्छति।

एतत् नुस्खं प्रयतस्व
त्वरित एवं आसान फूलगोभी मसले आलू नुस्खा

त्वरित एवं आसान फूलगोभी मसले आलू नुस्खा

Quick & Easy फूलगोभी मसले आलू नुस्खा, कम कार्ब तथा शाकाहारी मसले फूलगोभी नुस्खा

एतत् नुस्खं प्रयतस्व
आसान मधुमेह मध्याह्न भोजन नुस्खा

आसान मधुमेह मध्याह्न भोजन नुस्खा

एकः स्वस्थः सुलभः च मधुमेहस्य मध्याह्नभोजनस्य नुस्खा यः वजनं न्यूनीकर्तुं रक्तशर्करानियन्त्रणाय च परिपूर्णः अस्ति। भोजनस्य सज्जतायै मधुमेहस्य प्रबन्धनाय च महान्

एतत् नुस्खं प्रयतस्व
आम फालूडा के पूर्ण लिखित नुस्खा

आम फालूडा के पूर्ण लिखित नुस्खा

अस्मिन् Mango Falooda नुस्खे Falooda Sev, Sabja, and Mango milk & puree इत्येतयोः स्तराः सन्ति, अन्यैः सामग्रीभिः सह एकत्रिताः स्वादिष्टं ग्रीष्मकालीनमिष्टान्नं निर्मातुं।

एतत् नुस्खं प्रयतस्व
धीमा कुकर खण्डित चिकन स्तन नुस्खा

धीमा कुकर खण्डित चिकन स्तन नुस्खा

भोजनस्य प्रिप् कृते परिपूर्णं सुलभं मन्दकुकरं खण्डितं कुक्कुटं नुस्खं कथं करणीयम् इति ज्ञातव्यम्। स्वादिष्टं कोमलं सुमसालं च खण्डितं कुक्कुटम्। टैको, बुरिटो, सैण्डविच, इत्यादीनां कृते महान्।

एतत् नुस्खं प्रयतस्व
चीनी बीबीक्यू बिरयानी

चीनी बीबीक्यू बिरयानी

चीनीय बीबीक्यू बिरयानी नुस्खा सुगन्धितः सुगन्धितः च व्यञ्जनः अस्ति । चीनी-पाकिस्तानी-व्यञ्जनानां अद्वितीयः संलयनः, एषा बिरयानी किञ्चित् यत् भवन्तः पुनः पुनः निर्मास्यन्ति!

एतत् नुस्खं प्रयतस्व
आचारी मिर्चि

आचारी मिर्चि

पराथेन सह आनन्दितस्य मसालेदारस्य पार्श्वभोजनस्य स्वादिष्टं आचारी मिर्ची नुस्खा

एतत् नुस्खं प्रयतस्व
नो ऑयल व्रत रेसिपी

नो ऑयल व्रत रेसिपी

उपवासदिनानां कृते स्वस्थं स्वादिष्टं च न तैलस्य व्यञ्जनानि। सबुदाना खीर, आम मलाई, धनिया पुदीना चटनी, शकरकाण्डी चाट, दही आलू, सम चावलपुलाओ, मूंगफली मखाना जलपानं च अन्तर्भवति ।

एतत् नुस्खं प्रयतस्व
होजिचा चीज़केक कुकी

होजिचा चीज़केक कुकी

होजिचा चीजकेक कुकी इत्यस्य नुस्खा। स्वादिष्टं लसः-रहितं मिष्टान्नं। बेकिंग-उत्साहिनां कृते परिपूर्णम्। स्वयमेव वा माचा-आइसक्रीम-सहितं वा आनन्दं लभत।

एतत् नुस्खं प्रयतस्व
स्वस्थ मूंगफली मक्खन कुकीज़

स्वस्थ मूंगफली मक्खन कुकीज़

एतेन सुलभेन नुस्खेन स्वस्थं मूंगफली-मक्खन-कुकीजं कथं निर्मातव्यम् इति ज्ञातव्यम्। एतानि लसः मुक्तकुकीजं निर्मातुं केवलं ५ सामग्रीः २० निमेषाः च भवन्ति । कैलोरी न्यूनं अण्डमुक्तं च। इदानीं तान् प्रयतस्व!

एतत् नुस्खं प्रयतस्व
मिनी खस्ता पैटी बर्गर

मिनी खस्ता पैटी बर्गर

स्वादिष्टं मिनी क्रिस्पी पैटी बर्गर नुस्खा एकेन कुरकुरे चिकन पैटी तथा बर्गर सॉस सह। भवतः ईद-मेजस्य कृते परिपूर्णम्।

एतत् नुस्खं प्रयतस्व
सागो पायसं

सागो पायसं

साबूनास्य स्वास्थ्यलाभानां पोषणतथ्यानां च विषये ज्ञातव्यम्

एतत् नुस्खं प्रयतस्व
सूजी रवा नस्ता

सूजी रवा नस्ता

सूजी रवा नस्ता इति स्वादिष्टं प्रातःभोजनस्य नुस्खा अस्ति। सूजीभिः निर्मितं, भवतः दिवसस्य आरम्भार्थं सम्यक् विकल्पः अस्ति ।

एतत् नुस्खं प्रयतस्व
गुलाबी चटनी पास्ता

गुलाबी चटनी पास्ता

गुलाबीचटनी पास्ता रक्तशुक्लचटनीयोः आनन्ददायकः संयोजनः अस्ति । मलाईयुक्तं, सुगन्धितं, सुलभं च भवति ।

एतत् नुस्खं प्रयतस्व
आसान एवं त्वरित चिकार चोले नुस्खा

आसान एवं त्वरित चिकार चोले नुस्खा

स्वादिष्टं प्रातःभोजार्थं एतत् सुलभं द्रुतं च चिकर चोले नुस्खं प्रयतस्व!

एतत् नुस्खं प्रयतस्व
अद्यपर्यन्तं सर्वोत्तमः गाजरस्य केकस्य नुस्खा

अद्यपर्यन्तं सर्वोत्तमः गाजरस्य केकस्य नुस्खा

The Best Carrot Cake Recipe Ever इति स्वादिष्टं स्वस्थं च मिष्टान्नं स्वस्थसामग्रीभिः निर्मितम् अस्ति। ओवनं ४००F यावत् पूर्वं तापयित्वा ५० निमेषान् यावत् सेकयन्तु। दृढतरं बनावटं प्राप्तुं न्यूनातिन्यूनं २ घण्टां यावत् शीतलकं स्थापयन्तु।

एतत् नुस्खं प्रयतस्व
अण्डा गोभी आमलेट नुस्खा

अण्डा गोभी आमलेट नुस्खा

प्रातःभोजार्थं परिपूर्णं सरलं स्वस्थं च अण्डं गोभी च आमलेट् नुस्खा। गोभी, अण्डानि, टमाटर इत्यादिभिः सामान्यसामग्रीभिः सह सुलभं भवति । लवणं, पपरीका, मरिचं च मसितम्।

एतत् नुस्खं प्रयतस्व
शीर खुर्मा

शीर खुर्मा

ओल्पर्’स् फुल् क्रीम मिल्क्, शुष्कफलानि, वर्मिसेली च सह शीर् खुर्मा नुस्खा। ईद-उत्सवस्य कृते मधुरं मिष्टान्नम्।

एतत् नुस्खं प्रयतस्व
उष्ण पेय

उष्ण पेय

शीघ्रं शीतपुनर्प्राप्त्यर्थं परिपूर्णं सरलं स्वस्थं च उष्णं पेयम्।

एतत् नुस्खं प्रयतस्व
जफ्रानी दूध सेवियाँ

जफ्रानी दूध सेवियाँ

जफ्रानी दूध सेवियन् इति पारम्परिकं पाकिस्तानी मिष्टान्नं वर्मिसेली, दुग्धं, केसरं, नट्स् च इत्यनेन निर्मितं कथं करणीयम् इति ज्ञातव्यम् । ईद-उत्सवस्य कृते एकः सम्यक् नुस्खा।

एतत् नुस्खं प्रयतस्व
दम इदली नुस्खा

दम इदली नुस्खा

इडली, वडा, साम्बर, आम अचार, कण्डी पोडी इत्यादिभिः सरलसामग्रीभिः सह दम इडली नुस्खा। तेलुगु चलचित्र उद्योगस्य द्रुतं सुलभं च प्रातःभोजनस्य नुस्खा।

एतत् नुस्खं प्रयतस्व
ईद स्पेशल खोया सवाईयाँ

ईद स्पेशल खोया सवाईयाँ

एतस्य स्वादिष्टस्य मिष्टान्नस्य नुस्खायाः सह ईद-विशेषस्य खोया-सवाईयनस्य आनन्ददायकं आनन्दं लभत। अवश्यं प्रयत्नशीलः वर्मिसेली-व्यञ्जनः यः अनुसरणं कर्तुं सुलभः, स्वादेन च समृद्धः अस्ति ।

एतत् नुस्खं प्रयतस्व
अद्भुत चटनी सहित गोमांस कोफ्ता

अद्भुत चटनी सहित गोमांस कोफ्ता

भवन्तः Beef Kofta Kabab Stir Fry इति स्वादिष्टं सुलभं च पाकिस्तानी नुस्खं कथं निर्मातव्यम् इति ज्ञास्यन्ति, यत् संतोषजनकं रात्रिभोजनं वा रमजान इफ्तारं वा कृते परिपूर्णम्। इदं नुस्खं आरम्भकानां कृते परिपूर्णं भवति तथा च सरलसामग्रीणां उपयोगः भवति यत् भवतः गृहे पूर्वमेव भवितुं शक्नोति।

एतत् नुस्खं प्रयतस्व
सबुदना पुरी

सबुदना पुरी

सबुदाना पुरी, व्रत एवं नवरात्रि विशेष व्यञ्जन बनाने की नुस्खा।

एतत् नुस्खं प्रयतस्व
तवा कबाब प्लेटर

तवा कबाब प्लेटर

तवा कबाब थाली त्रीणि अद्भुतानि बोटी व्यञ्जनानि च। एतेन द्रुततया सरलेन च नुस्खेन स्वस्य ईद-मेजस्य अधिकविविधतां योजयन्तु।

एतत् नुस्खं प्रयतस्व
वेग्गी उपमा

वेग्गी उपमा

शाकसहितं द्रुतं स्वस्थं च प्रातःभोजनस्य उपमानुस्खा, बालकानां कृते परिपूर्णम्। ५ निमेषेषु सज्जीकरणं सुलभम्।

एतत् नुस्खं प्रयतस्व
चना तोरी पास्ता नुस्खा

चना तोरी पास्ता नुस्खा

एकः स्वादिष्टः पौष्टिकः च शाकाहारी शाकाहारी च चटनी तोरी पास्ता नुस्खा यः उच्चप्रोटीनभोजनस्य कृते परिपूर्णः अस्ति।

एतत् नुस्खं प्रयतस्व
कलाथप्पम् (कुकर अप्पम) ९.

कलाथप्पम् (कुकर अप्पम) ९.

कलाथप्पम्, कुकर अप्पम् इति अपि ज्ञायते, तण्डुलचूर्णेन, गुडस्य सिरपेन च निर्मितं स्वादिष्टं केक-सदृशं जलपानम् अस्ति । अद्यैव एतत् नुस्खं आज़मायन्तु, मालाबारस्य स्वादं च आनन्दयन्तु!

एतत् नुस्खं प्रयतस्व
लगन क्यूमा पराथ सहित

लगन क्यूमा पराथ सहित

ईददिनस्य आरम्भं अस्मिन् विशेषेण लगन क्यूमा तथा पराठा नुस्खेन सह कुर्वन्तु। वर्गपराठेन सह युग्मितस्य क्यूमायाः सम्यक् सन्तुलितमसालाः, चिकनी बनावटः च समीकरणं सम्पूर्णं करोति ।

एतत् नुस्खं प्रयतस्व
नवरात्रि व्रत विशेष सैंडविच नुस्खा

नवरात्रि व्रत विशेष सैंडविच नुस्खा

एकं द्रुतं सुलभं च नवरात्रि व्रत विशेष सैण्डविच नुस्खा यत् गृहे एव निमेषेषु निर्मातुं शक्यते।

एतत् नुस्खं प्रयतस्व