किचन फ्लेवर फिएस्टा

गोमांस हलचल तलना नुस्खा

गोमांस हलचल तलना नुस्खा

अस्य नुस्खायाः सामग्रीः :

    इति
  • १ पौण्ड् कृशं खण्डितं पार्श्व-स्टेक
  • लशुनस्य ३ सूक्ष्मकटाः
  • १ चम्मचम् छिलितं सूक्ष्मं कर्षितं नवीनं अदरकं
  • ३ चम्मच सोयासॉस
  • १ बृहत् अण्ड
  • ३ चम्मच कुक्कुटस्टार्च
  • समुद्रलवणं नवीनं स्फुटितं मरिचं च स्वादेन
  • ३ चम्मचं कानोलातैलं
  • २ बीजयुक्तं स्थूलं च रक्तं घण्टामरिचं
  • १ कप जुलिएन् शिताके मशरूम
  • 1⁄2 छिलितं कृशं पीतं प्याजं
  • ४ हरितप्याजाः २” दीर्घखण्डेषु छित्त्वा
  • 2 शिरः छटाकृतस्य ब्रोकोली
  • 1⁄2 चषकं माचिसदण्डं गाजर
  • ३ चम्मचं कानोलातैलं
  • ३ चम्मच सीपचटनी
  • २ चम्मच शुष्कं शेरी मद्यं
  • १ चम्मचशर्करा
  • ३ चम्मच सोयासॉस
  • ४ चषकाः पक्त्वा मल्लिकातण्डुलानि
इति

प्रक्रियाः

    इति
  1. एकस्मिन् कटोरे खण्डितं गोमांसं लवणं मरिचं लशुनं अदरकं सोयासॉस् अण्डं कुक्कुटस्टार्चं च कटोरे योजयित्वा यावत् सम्पूर्णतया संयोजितं न भवति तावत् मिश्रयन्तु ।
  2. तदनन्तरं एकस्मिन् विशाले वॉकमध्ये ३ चम्मच कैनोलातैलं उच्चाग्ने योजयन्तु ।
  3. एकदा धूमं लुण्ठितुं आरभते तदा गोमांसम् योजयित्वा सद्यः कड़ाहीयाः पार्श्वयोः उपरि चालयन्तु यथा न सङ्ग्रहः भवति, सर्वे खण्डाः पच्यन्ते ।
  4. २ तः ३ निमेषपर्यन्तं भर्जयित्वा पार्श्वे स्थापयन्तु ।
  5. वॉक् मध्ये ३ चम्मच कैनोलातैलं योजयित्वा पुनः धूमः न लुठति तावत् यावत् उच्चतापे दाहके पुनः प्रेषयन्तु ।
  6. घण्टामरिचः, प्याजः, मशरूमः, हरितप्याजः च योजयित्वा १ तः २ निमेषपर्यन्तं वा यावत् लघुः सेयरः न भवति तावत् यावत् क्षोभयन्तु ।
  7. ब्रोकोली, गाजरं च पृथक् विशाले क्वथनजलस्य घटे योजयित्वा १ तः २ निमेषपर्यन्तं पचन्तु ।
  8. सीपचटनी, शेरी, शर्करा, सोया चटनी च हलचलितशाकैः सह वॉक् मध्ये पातयित्वा १ तः २ निमेषान् यावत् निरन्तरं हलचलं कृत्वा पचन्तु ।
इति