गोमांस हलचल तलना नुस्खा

अस्य नुस्खायाः सामग्रीः :
- इति
- १ पौण्ड् कृशं खण्डितं पार्श्व-स्टेक
- लशुनस्य ३ सूक्ष्मकटाः
- १ चम्मचम् छिलितं सूक्ष्मं कर्षितं नवीनं अदरकं
- ३ चम्मच सोयासॉस
- १ बृहत् अण्ड
- ३ चम्मच कुक्कुटस्टार्च
- समुद्रलवणं नवीनं स्फुटितं मरिचं च स्वादेन
- ३ चम्मचं कानोलातैलं
- २ बीजयुक्तं स्थूलं च रक्तं घण्टामरिचं
- १ कप जुलिएन् शिताके मशरूम
- 1⁄2 छिलितं कृशं पीतं प्याजं
- ४ हरितप्याजाः २” दीर्घखण्डेषु छित्त्वा
- 2 शिरः छटाकृतस्य ब्रोकोली
- 1⁄2 चषकं माचिसदण्डं गाजर
- ३ चम्मचं कानोलातैलं
- ३ चम्मच सीपचटनी
- २ चम्मच शुष्कं शेरी मद्यं
- १ चम्मचशर्करा
- ३ चम्मच सोयासॉस
- ४ चषकाः पक्त्वा मल्लिकातण्डुलानि
प्रक्रियाः
- इति
- एकस्मिन् कटोरे खण्डितं गोमांसं लवणं मरिचं लशुनं अदरकं सोयासॉस् अण्डं कुक्कुटस्टार्चं च कटोरे योजयित्वा यावत् सम्पूर्णतया संयोजितं न भवति तावत् मिश्रयन्तु ।
- तदनन्तरं एकस्मिन् विशाले वॉकमध्ये ३ चम्मच कैनोलातैलं उच्चाग्ने योजयन्तु ।
- एकदा धूमं लुण्ठितुं आरभते तदा गोमांसम् योजयित्वा सद्यः कड़ाहीयाः पार्श्वयोः उपरि चालयन्तु यथा न सङ्ग्रहः भवति, सर्वे खण्डाः पच्यन्ते ।
- २ तः ३ निमेषपर्यन्तं भर्जयित्वा पार्श्वे स्थापयन्तु ।
- वॉक् मध्ये ३ चम्मच कैनोलातैलं योजयित्वा पुनः धूमः न लुठति तावत् यावत् उच्चतापे दाहके पुनः प्रेषयन्तु ।
- घण्टामरिचः, प्याजः, मशरूमः, हरितप्याजः च योजयित्वा १ तः २ निमेषपर्यन्तं वा यावत् लघुः सेयरः न भवति तावत् यावत् क्षोभयन्तु ।
- ब्रोकोली, गाजरं च पृथक् विशाले क्वथनजलस्य घटे योजयित्वा १ तः २ निमेषपर्यन्तं पचन्तु ।
- सीपचटनी, शेरी, शर्करा, सोया चटनी च हलचलितशाकैः सह वॉक् मध्ये पातयित्वा १ तः २ निमेषान् यावत् निरन्तरं हलचलं कृत्वा पचन्तु ।