पेस्टो लसग्ना

- सामग्री :
- नवीनतुलसीपत्राणि १ कप (२५g)
- बादाम १०-१२
- लशुन ३ -४ लवङ्ग
- मर्दितं कृष्णमरिचम् १ चम्मच
- हिमालयस्य गुलाबी लवणं 1⁄2 चम्मचं वा स्वादु
- निम्बूरसः ३ चम्मच
- अतिकन्यः जैतुनतैलं १/३ कप
- पाकतैलं २-३ चम्मच
- कटा लशुन २ चम्मच
- कुक्कुटस्य कीमा ५००g
- पपरीकाचूर्णम् १ चम्मच
- भृष्टं & मर्दितं जीरकं १ चम्मच
- हिमालयीयगुलाबी लवणं १ चम्मचं वा स्वादु
- शुष्कं अजवायनम् १ चम्मच
- कृष्णमरिचम् चूर्णः १ चम्मच
- कटा प्याजः १ मध्यमः
- पाकतैलः १-२ चम्मचः
- पालकस्य पत्रं १ चम्मच
- घृतं ३ चम्मच
- li>
- सर्वप्रयोजनीयं पिष्टं १/३ कप
- ओल्परस्य दुग्धं ४ चम्मच
- श्वेतमरिचचूर्णं १⁄२ चम्मच
- मर्दितं कृष्णमरिचम् १⁄२ चम्मच
- li>
- लशुनचूर्णं १ & 1⁄2 चम्मच
- कुक्कुटचूर्णं १ चम्मचम् विकल्पः : कुक्कुटघनम् एकं
- हिमालयनगुलाबीलवणं १ चम्मचम् अथवा स्वादार्थं
- ओल्परस्य चेडर-पनीरं २-३ चम्मच (५०g)
- ओल्पर्स् मोज़ेरेला पनीरं २-३ चम्मच (५०g)
- -लसग्ना-पत्राणि (पैकस्य निर्देशानुसारं उष्णीकृतानि)
- ओल्परस्य चेडरपनीर
- ओल्परस्य मोज़ेरेला पनीर
- तुलसीपत्राणि
दिशा:
- < li>पेस्टो-चटनी सज्जीकुरुत :
- नवीनतुलसीपत्राणि, बादामानि, लशुनं, कृष्णमरिचं, गुलाबीलवणं, निम्बूरसं, जैतुनतैलं च ग्राइण्डरे मिश्रयन्तु । < li>कुक्कुटपूरणं सज्जीकुरुत :
- कुक्कुटस्य कीमा लशुनं, पपरीकाचूर्णं, भृष्टजीरकं, लवणं, शुष्कं अजवायनं, कृष्णमरिचचूर्णं, प्याजं च सह कड़ाहीयां पचन्तु सॉटेड् पालकं योजयित्वा पार्श्वे स्थापयन्तु।
- श्वेत/बेचामेल सॉस् सज्जीकुरुत:
- कड़ाहीयां घृतं द्रवयित्वा सर्वोपयोगी पिष्टं योजयन्तु। मिश्रयित्वा ततः क्षीरं, श्वेतमरिचचूर्णं, मर्दितं कृष्णमरिचं, लशुनचूर्णं, कुक्कुटचूर्णं, लवणं च योजयन्तु । चेडर तथा मोज़ेरेला पनीरं, सज्जीकृतं पेस्टो चटनी च योजयित्वा पार्श्वे स्थापयन्तु।
- संयोजनम् :
- लसग्नापत्राणि, श्वेतचटनी, पेस्टो चटनी, कुक्कुटपूरणं च स्तरयन्तु , चेडर-पनीरं, मोज़ेरेला-पनीरं, सॉटेड् पालकं च । स्तराः पुनः पुनः कृत्वा पूर्वतप्ते ओवनमध्ये १८० डिग्री सेल्सियसपर्यन्तं २०-२५ निमेषान् यावत् सेकयन्तु । सेवनात् पूर्वं उपरि नवीनतुलसीपत्राणि सिञ्चन्तु ।