मुगलई चिकन कबाब

सामग्री
- लेहसन (लशुन) ४-५ लौंग
- अद्रक (अदरक) १ इञ्च खण्ड
- हरि मिर्च (हरिद्रा मरिच) ४ -५
- काजु (काजू) ८-१०
- प्याज (प्याज) तले १⁄२ कप
- घृत (स्पष्ट घृत) २ चम्मच
- li>कुक्कुटस्य कीमा (कीमा) सूक्ष्मतया कटा ६५०g
- बैसन (ग्राम आटा) ४ चम्मच
- हिमालयस्य गुलाबी लवणं १ चम्मचम् अथवा स्वादेन
- लाल मिर्च चूर्ण ( रक्तमरिचचूर्णम्) १ चम्मचम् अथवा स्वादौ
- एलैचीचूर्णम् (इलायचीचूर्णम्) १⁄४ चम्मचम्
- काली मिर्चचूर्णम् (कालीमरिचचूर्णम्) १⁄२ चम्मचम्
- जीरा ( जीरे) भृष्टं & मर्दितं 1⁄2 चम्मच
- हरा धनिया (ताजा धनिया) कटा मुष्टि
- दही (दही) लटका 300g
- हरि मिर्च (हरित मिर्च) कटा हुआ २
- हिमालयनगुलाबी लवणं 1⁄4 चम्मचं वा स्वादु
- शुष्कगुलाबदलानि मुष्टिभ्यां मर्दितानि
- तर्जनार्थं पाकतैलं
- सोनेहरी वार्क् (सुवर्ण... खाद्यपर्णानि)
- बदम (बादाम) कटा
दिशा
- मश्वर & मुसलं लशुनं,अदरकं,हरितमरिचं योजयन्तु ,काजू,तले प्याज,Crush & grind well to make a thick paste & set aside.
- एकस्मिन् पक्वान्ने,स्पष्टं घृतं,कुक्कुटस्य कीमा,चनापिष्टं,पिष्टं पेस्टं,गुलाबी लवणं,लालमरिचचूर्णं योजयन्तु , इलायचीचूर्णं,कालीमरिचचूर्णं,जीराबीजं,ताजा धनिया,हस्तेन सम्यक् मिश्रयन्तु & सम्यक् संयोजिताः यावत्।
- एकस्मिन् कटोरे,दधि,हरितमरिचानि,गुलाबीलवणं,शुष्कगुलाबदलानि योजयन्तु & सम्यक् मिश्रयन्तु .
- हस्तौ तैलेन स्नेहयन्तु,अल्पमात्रायां मिश्रणं (80g) गृहीत्वा & हस्ततलस्य उपरि समतलं कुर्वन्तु,1⁄2 tbs सज्जीकृतदधिपूरणं योजयन्तु,समीचीनतया आच्छादयन्तु & समानाकारस्य कबाबं कुर्वन्तु (10-11 करोति)।
- कड़ाहीयां,उभयतः न्यूनज्वालायां पाकतैलं & अतल्लीन-कबाबं च सुवर्णभूरेण यावत् तापयन्तु।
- सुवर्णभक्ष्यपत्रैः,बादामैः अलङ्कृत्य सेवन्तु!