किचन फ्लेवर फिएस्टा

अरबी आम कस्टर्ड ब्रेड पुडिंग

अरबी आम कस्टर्ड ब्रेड पुडिंग

सामग्री

  • २ चम्मच कस्टर्डचूर्ण
  • १/४ कप दुग्धं, कक्षतापमानं
  • १ लीटर दुग्ध
  • १/४ कप घनीभूतं दुग्धं
  • १/२ कपं नवीनं आमस्य गूदं
  • रोटिकायाः ​​स्लाइस् (पार्श्वान् निष्कासयन्तु)
  • २०० मि.ली li>१/४ कप घनीभूतं दुग्धं
  • नवं आमं
  • कटा शुष्कफलं

निर्देशः

२ चम्मच कस्टर्डं क्षीणं कुर्वन्तु चूर्णं १/४ कप कक्षतापमानस्य दुग्धे - तथा मिश्रयन्तु। १ लीटर दुग्धं गृहीत्वा उष्णतायै स्थापयन्तु। एकदा क्वथनं कृत्वा १/४ कपं गाढं दुग्धं क्षीणं कस्टर्डचूर्णदुग्धमिश्रणं च योजयन्तु । निरन्तरं क्षोभयन्तु, यावत् कस्टर्डं घनीभूतं न भवति तावत् पचन्तु। शीतलं कृत्वा कस्टर्ड् मध्ये ताजाः आमस्य गूदां योजयन्तु। बेकिंग ट्रे मध्ये ब्रेड् स्लाइस् स्थापयित्वा उपरि किञ्चित् आम कस्टर्ड् पातयन्तु। स्तराः ३ वारं पुनः कुर्वन्तु। आमकस्टर्डेन आच्छादयित्वा ट्रे ४ घण्टापर्यन्तं फ्रिजमध्ये स्थापयन्तु। अन्यस्मिन् कटोरे २०० मिलीलीटरं ताजां क्रीमम् आदाय, १/४ कपं गाढं दुग्धं योजयित्वा मिश्रयन्तु । एतत् क्रीमम् सेट् आम्रकस्टर्डपुडिंग् इत्यस्य उपरि पातयित्वा ताजाः आमः, कटितशुष्कफलैः च अलङ्कृत्य स्थापयन्तु। शीतलकस्य अन्तः स्थापयित्वा शीतलं परोक्ष्यताम्।