पंजाबी समोसा

- सामग्री :
- पिष्टस्य कृते :
२ कप (२५०g) पिष्ट
१/४ कप (६०मिली) तैलं वा द्रवितं घृतं वा < br>1/4 कप (60ml) जल
1/2 चम्मच लवणं - पूरणार्थम् :
2 चम्मच तैल
3 आलू, उष्णीकृत ( ५००g)
१ कप (१५०g) हरित मटर, ताजा अथवा जमे
२ चम्मच धनियापत्र, कटा
१ हरित मिर्च, सूक्ष्म कटा
८-१० काजू, कुचल (वैकल्पिक)
२ -३ लशुन लौंग, कुचल
१ चम्मच अदरक पेस्ट
१ चम्मच धनियाबीज, कुचल
१/२ चम्मच गरम मसाला
१ चम्मच मिर्च चूर्ण
१ चम्मच जीरा
१ चम्मच हल्दी
१ चम्मच निम्बूरसः
स्वादनुसारं लवणं
१/४ कप (६०ml) जलं - निर्देशाः
- १. पिष्टं कुरुत : एकस्मिन् विशाले मिश्रणकटोरे पिष्टं लवणं च मिश्रयन्तु। तैलं योजयित्वा ततः अङ्गुलीभिः मिश्रणं आरभत, पिष्टं तैलेन सह मर्दयन्तु यावत् तैलं सम्यक् न समावेशितम्। एकदा समावेशितं चेत् मिश्रणं क्रम्ब्स् इव भवति ।
- 2. जलं योजयितुं आरभत, शनैः शनैः, मिश्रयित्वा च कठोरं पिष्टं (पिष्टं मृदु न भवेत्) । पिष्टिकां आच्छादयित्वा ३० निमेषान् यावत् विश्रामं कुर्वन्तु।
- ... मम जालपुटे पठन्तु ।