किचन फ्लेवर फिएस्टा

पंजाबी समोसा

पंजाबी समोसा
  • सामग्री :
  • पिष्टस्य कृते :
    २ कप (२५०g) पिष्ट
    १/४ कप (६०मिली) तैलं वा द्रवितं घृतं वा < br>1/4 कप (60ml) जल
    1/2 चम्मच लवणं
  • पूरणार्थम् :
    2 चम्मच तैल
    3 आलू, उष्णीकृत ( ५००g)
    १ कप (१५०g) हरित मटर, ताजा अथवा जमे
    २ चम्मच धनियापत्र, कटा
    १ हरित मिर्च, सूक्ष्म कटा
    ८-१० काजू, कुचल (वैकल्पिक)
    २ -३ लशुन लौंग, कुचल
    १ चम्मच अदरक पेस्ट
    १ चम्मच धनियाबीज, कुचल
    १/२ चम्मच गरम मसाला
    १ चम्मच मिर्च चूर्ण
    १ चम्मच जीरा
    १ चम्मच हल्दी
    १ चम्मच निम्बूरसः
    स्वादनुसारं लवणं
    १/४ कप (६०ml) जलं
  • निर्देशाः
  • १. पिष्टं कुरुत : एकस्मिन् विशाले मिश्रणकटोरे पिष्टं लवणं च मिश्रयन्तु। तैलं योजयित्वा ततः अङ्गुलीभिः मिश्रणं आरभत, पिष्टं तैलेन सह मर्दयन्तु यावत् तैलं सम्यक् न समावेशितम्। एकदा समावेशितं चेत् मिश्रणं क्रम्ब्स् इव भवति ।
  • 2. जलं योजयितुं आरभत, शनैः शनैः, मिश्रयित्वा च कठोरं पिष्टं (पिष्टं मृदु न भवेत्) । पिष्टिकां आच्छादयित्वा ३० निमेषान् यावत् विश्रामं कुर्वन्तु।
  • ... मम जालपुटे पठन्तु ।