किचन फ्लेवर फिएस्टा

देहली कोरमा नुस्खा

देहली कोरमा नुस्खा
  • खुशबू मसाला:
    • जावित्री (गदा) २ कटकानि
    • हरि एलैची (हरित इलायची) ८-१०
    • दार्चिनी (दालचीनी यष्टि) १. १
    • जैफिल (नटमेग) १
    • लौङ्ग (लौंग) ३-४
  • कोर्म:
    • घृत (Clarified butter) १ कप अथवा आवश्यकतानुसार
    • प्याज (प्याज) खण्डित ४-५ मध्यम
    • कुक्कुट मिश्रण बोटी १ किलो
    • हरि एलैची (हरिद्रा इलायची) ६-७
    • सबुत काली मिर्च (Black peppercorns) १ चम्मच
    • लौङ्ग (लौंग) ३-४
    • अद्रक लेहसन पेस्ट (अदरक लशुन पेस्ट) १. १ & 1⁄2 चम्मच
    • धनिया चूर्ण (धनिया चूर्ण) 1 & 1⁄2 चम्मच
    • काश्मीरी लाल मिर्च (कश्मीरी लाल मिर्च) चूर्ण 1 चम्मच
    • हिमालयन गुलाबी लवण 1 & 1⁄2 चम्मच वा स्वादु
    • जीराचूर्णं (जीराचूर्णम्) 1 चम्मच
    • लालमिर्चचूर्णं (लालमरिचचूर्णं) 1⁄2 चम्मचं वा स्वादार्थं
    • गरम मसाला चूर्णं 1⁄2 चम्मच
    • दही (दही) 300g
    • जलं 1 & 1⁄2 कप
    • उष्णजलं 1 कप
    • केवरा जलं 1 & 1⁄2 tsp

खुशबू मसाला:

  • मश्वर & मूसल में गदा,हरिद्र इलायची,दालचीनी यष्टि, जायफल,लौंग & पीसना डालें to make powder & set aside.

कोर्मं सज्जीकरोतु:

  • घटे,स्पष्टं घृतं योजयित्वा & द्रवितुं ददातु।
  • प्याजं योजयित्वा मध्यमज्वालायां सुवर्णं यावत् भर्जयन्तु,निष्कासयन्तु & ट्रे मध्ये प्रसारयन्तु & कुरकुरा यावत् वायुशुष्कं कुर्वन्तु।
  • तस्मिन् एव घटे,कुक्कुटं योजयन्तु & यावत् वर्णः न परिवर्तते तावत् सम्यक् मिश्रयन्तु।
  • ... (नुस्खाविवरणं अपूर्णम् अस्ति)।