किचन फ्लेवर फिएस्टा

स्वस्थ आंत नुस्खा

स्वस्थ आंत नुस्खा

सामग्री :

  • पक्वं क्विनोआ
  • ककड़ी
  • मधुर आलू
  • चेरी टमाटर
  • सिलेन्ट्रो अथवा पुदीना
  • वैकल्पिकचटनी
  • दाडिमबीजानि
  • तहिनी
  • निम्बू
  • मेपलसिरप
  • जलं
  • नारिकेलं वा बादामदुग्धं वा
  • चियाबीजानि
  • हरितचायः
  • वेनिलासारः
  • समुद्रः लवणं
  • वैकल्पिकं व्रीहि
  • पोर्टोबेलो मशरूम
  • मधुरं/मृदुपपरीका
  • जीरा
  • ओरेगानो
  • | li>
  • Low FODMAP veggies
  • नारिकेलस्य दुग्धस्य द्वौ डिब्बौ
  • टॉम खा तथा रेड करी पेस्ट
  • लवण
  • मरिच< /li>
  • चूर्ण
  • सिलेन्ट्रो
  • चटनी वा अन्ये अप्रकोपकाः ताम्बूलाः

निर्देशः :

क्विनोआ कटोरा : सर्वाणि सामग्रीनि एकत्र मिश्रयन्तु तथा च उपरि स्वस्य प्रियं प्रोटीनं स्थापयन्तु।

ग्रीन टी चिया पुडिंग् : ग्रीन टी चिया बीजं, मेपल् सिरपं, वेनिला अर्कं, समुद्रलवणं च मिश्रयन्तु। व्रीहिं योजयितुं फलैः सह स्तरं कर्तुं विकल्पः।

मशरूम टैकोस् : मसालेन सह मशरूमं च चर रक्तमरिचं वैकल्पिकं च मक्का च पचन्तु। गुआक्, सालसा च सह टोर्टिला इत्यस्य उपरि प्लेट् कुर्वन्तु। तण्डुलं, ताम्बूलं च योजयितुं विकल्पः।

टॉम खा सूपः अदरकं शाकानि च पक्त्वा, ततः नारिकेले दुग्धं, जलं, करी पेस्ट्, लवणं, मरिचं च योजयन्तु। उपरि चूणं, सिलेन्ट्रो च स्थापयन्तु। चटनी वा अन्यं अप्रकोपं ताम्बूलं योजयित्वा तण्डुलैः सह सेवितुं विकल्पः।