स्वस्थ आंत नुस्खा

सामग्री :
- पक्वं क्विनोआ
- ककड़ी
- मधुर आलू
- चेरी टमाटर
- सिलेन्ट्रो अथवा पुदीना
- वैकल्पिकचटनी
- दाडिमबीजानि
- तहिनी
- निम्बू
- मेपलसिरप
- जलं
- नारिकेलं वा बादामदुग्धं वा
- चियाबीजानि
- हरितचायः
- वेनिलासारः
- समुद्रः लवणं
- वैकल्पिकं व्रीहि
- पोर्टोबेलो मशरूम
- मधुरं/मृदुपपरीका
- जीरा
- ओरेगानो | li>
- Low FODMAP veggies
- नारिकेलस्य दुग्धस्य द्वौ डिब्बौ
- टॉम खा तथा रेड करी पेस्ट
- लवण
- मरिच< /li>
- चूर्ण
- सिलेन्ट्रो
- चटनी वा अन्ये अप्रकोपकाः ताम्बूलाः
निर्देशः :
क्विनोआ कटोरा : सर्वाणि सामग्रीनि एकत्र मिश्रयन्तु तथा च उपरि स्वस्य प्रियं प्रोटीनं स्थापयन्तु।
ग्रीन टी चिया पुडिंग् : ग्रीन टी चिया बीजं, मेपल् सिरपं, वेनिला अर्कं, समुद्रलवणं च मिश्रयन्तु। व्रीहिं योजयितुं फलैः सह स्तरं कर्तुं विकल्पः।
मशरूम टैकोस् : मसालेन सह मशरूमं च चर रक्तमरिचं वैकल्पिकं च मक्का च पचन्तु। गुआक्, सालसा च सह टोर्टिला इत्यस्य उपरि प्लेट् कुर्वन्तु। तण्डुलं, ताम्बूलं च योजयितुं विकल्पः।
टॉम खा सूपः अदरकं शाकानि च पक्त्वा, ततः नारिकेले दुग्धं, जलं, करी पेस्ट्, लवणं, मरिचं च योजयन्तु। उपरि चूणं, सिलेन्ट्रो च स्थापयन्तु। चटनी वा अन्यं अप्रकोपं ताम्बूलं योजयित्वा तण्डुलैः सह सेवितुं विकल्पः।