काजू नारियल चॉकलेट ट्रफल्स

- 200g / 1+1/2 कप कच्चा काजू
- 140g / 1+1/2 कप अमिष्टान्नं मध्यमं खण्डितं नारिकेलं (शुष्कं नारिकेलं)
- स्वादनुसारं निम्बूरसः (मया १ चम्मचः योजितः)
- १ बृहत् निम्बूकस्य ज़ेस्ट् / १/२ चम्मच
- १/३ कप / ८०मिली / ५ चम्मच मेपल् सिरपः अथवा एगेवः अथवा नारिकेले अमृतः अथवा (अन -शाकाहारिणः मधुस्य उपयोगं कर्तुं शक्नुवन्ति)
- १ चम्मच द्रवितं नारिकेलं तैलं
- १/४ चम्मच लवणं
- १ चम्मच वेनिला अर्क
- टॉपिङ्ग्स् : १.
- 1/2 कप अमिष्टान्नं सूक्ष्मं खण्डितं नारिकेलं (शुष्कनारिकेलं) गोलकानि रोल कर्तुं
- 250g अर्धमधुरं वा कृष्णचॉकलेटचिप्स
- काजूं क विस्तृत कड़ाही तथा मध्यम-मध्यम-अल्प-तापयोः मध्ये परिवर्तनं कुर्वन् प्रायः २ तः ३ निमेषान् यावत् टोस्ट् कुर्वन्तु । एकदा टोस्ट् कृत्वा तत्क्षणमेव आतपात् निष्कास्य (तस्य दहनं निवारयितुं प्लेट् मध्ये प्रसारयन्तु। शीतलं कर्तुं ददातु। नारिकेले तैलं माइक्रोवेव मध्ये द्रवयित्वा १ निम्बूकं रसेन पातयन्तु।