रागी नुस्खा

रागी मुड्डे नुस्खा
नवीनपत्रशाकैः निर्मिताः अङ्गुलीबाजरागोलकाः। सामान्यतया बस्सारु, उपेस्रु इति नाम्ना प्रसिद्धेन कृशरसेन सह सेवितम्।
रागी इदली नुस्खा
|रागी सूप नुस्खा
अङ्गुलीकोजराभिः निर्मितः सुलभः सरलः च सूपव्यञ्जनः सूक्ष्मतया कटितशाकौषधीनां च विकल्पः।
शिशुनां कृते रागी दलिया नुस्खा
रागी अथवा अङ्गुलीबाजरा इत्यादिभिः अनाजैः सह निर्मितः सुलभः सरलः तथापि स्वस्थः भोजनचूर्णस्य नुस्खा। सामान्यतया शिशुभोजनरूपेण निर्मितं भवति यत् ८ मासानां अनन्तरं शिशुभ्यः परोक्ष्यते यावत् ते अन्यघनद्रव्येषु समायोजिताः न भवन्ति।