
साप्ताहिक भोजन प्रिप रेसिपीज
मध्याह्नभोजनस्य वा रात्रिभोजनस्य वा सुलभानि स्वस्थव्यञ्जनानि च समयात् पूर्वं मिष्टान्नं च अस्मिन् साप्ताहिकभोजनस्य सज्जीकरणेन सह सज्जीकरोतु। अत्र व्यञ्जनानि विस्तृतानि पाकनिर्देशानि च अन्वेष्टुम्।
एतत् नुस्खं प्रयतस्व
सबुदाना पिलाफ
सबुदाना पिलाफ् इति मृदु-टपिओका-मोतीनां मनोहरं व्यञ्जनं, यत् कुरकुरे मूंगफली, कोमल-आलू, सुगन्धित-मसालानि च सह सॉटेड् भवति । स्वादेषु, बनावटेषु च सम्यक् सन्तुलितं, लघु तथापि तृप्तिकारकं भोजनं करोति ।
एतत् नुस्खं प्रयतस्व
मुलतानी कुल्फी
पारम्परिक मुलतानी कुल्फी, मलाई कुल्फी, मटका मलाई कुल्फी, कस्टर्ड आइसक्रीम, इत्यादीनि इति अपि ज्ञायते, इत्येतत् अस्मिन् नुस्खले कथं निर्मातव्यम् इति ज्ञातव्यम्!
एतत् नुस्खं प्रयतस्व
मोनाको बिस्कुट पिज्जा दंश
चायेन सह सायंकाले जलपानरूपेण स्वादिष्टं सुलभं च मोनाको बिस्कुट् पिज्जा बाइट्स् इत्यस्य आनन्दं लभत।
एतत् नुस्खं प्रयतस्व
Bulgur, Quinoa, अथवा Cracked Wheat इत्यनेन सह Tabbouleh Salad कथं निर्मातव्यम्
बुलगुर्, क्विनोआ, अथवा क्रैकड् गोधूम इत्यनेन सह तब्बौलेह सलादस्य नुस्खा। बुलगुरस्य सिञ्चनस्य, ओषधीनां शाकानां च प्रिपिंगस्य, बुलगुरस्य परिधानस्य, मसालाकरणस्य, टॉसस्य च, अलङ्कारस्य च निर्देशाः समाविष्टाः सन्ति ।
एतत् नुस्खं प्रयतस्व
आम भापा डोई
आम भापा डोई इति स्वादिष्टं सुलभं च मिष्टान्नस्य नुस्खा यत् भवन्तः केवलं कतिपयैः सामग्रीभिः गृहे एव निर्मातुं शक्नुवन्ति।
एतत् नुस्खं प्रयतस्व
पास्ता एण्ड अण्ड रेसिपी
हृदयस्पर्शी स्वादिष्टं च रात्रिभोजनं वा स्वस्थं जलपानं वा कृते स्वादिष्टं पास्ता अण्डानि च नुस्खा। इदं सुलभं सरलं च नुस्खं गृहे निर्मितस्य प्रातःभोजस्य वा रात्रिभोजनस्य वा कृते परिपूर्णम् अस्ति।
एतत् नुस्खं प्रयतस्व
सचमुच उत्तम आमलेट नुस्खा
नारिकेलेण, घृतेन, अथवा जैतुनतैलेन, अण्डानि, लवणं, मरिचं च, खण्डितं पनीरं च सह वास्तविकं उत्तमं आमलेटस्य नुस्खा। अर्धचन्द्रं निर्मातुं स्वयमेव गुञ्जयित्वा आनन्दं लभत!
एतत् नुस्खं प्रयतस्व
चिकन नूडल सूप
गृहे निर्मितं चिकन नूडल सूपस्य नुस्खा - विशालपरिवारस्य पोषणार्थं स्वस्थः सरलः च भोजनविचारः। भण्डारतः क्रीतस्य सूपस्य पौष्टिकविकल्पस्य आनन्दं लभत।
एतत् नुस्खं प्रयतस्व
जोवर फ्लेक्स दलिया नुस्खा
दुग्धदुग्धं शर्करां च विना द्रुतं सुलभं च बाजरानुस्खा यत् रात्रिभोजार्थं वा प्रातःभोजार्थं वा पूरयति।
एतत् नुस्खं प्रयतस्व
खस्ता अंडा पनीर टोस्ट
स्वादिष्टं सुलभं च प्रातःभोजार्थं Crispy Egg Cheese Toast इत्यस्य प्रयोगं कुर्वन्तु। भवतः नियमितस्य अण्डस्य पनीरस्य च टोस्टस्य द्रुतम् अद्भुतं च विवर्तनम्।
एतत् नुस्खं प्रयतस्व
आम आइसक्रीम POPS
गृहे निर्मितः आमस्य आइसक्रीमस्य पोप्सिकल्स् नुस्खा, पक्वानां आमस्य उष्णकटिबंधीयमाधुर्येन विस्फोटितः। उष्णग्रीष्मदिनानां कृते परिपूर्णं भक्षयितुं आनन्दः च।
एतत् नुस्खं प्रयतस्व
चिकन मोमोस नुस्खा
चिकन मोमोस् इत्यस्य स्वादिष्टं नुस्खा, पकौड़ी नुस्खा यत् भवन्तः प्रेम्णा पश्यन्ति तथा च निश्चितरूपेण परिवारस्य प्रियं भविष्यति।
एतत् नुस्खं प्रयतस्व
मलाईदार फाइबर एवं प्रोटीन समृद्ध चना शाकाहारी सलाद
Creamy Fiber & Protein Rich Chana Vegetarian Salad, एकः स्वस्थः, उच्चप्रोटीनयुक्तः सलादस्य नुस्खा। वजनं न्यूनीकर्तुं परिपूर्णं च चना इत्यादिभिः पौष्टिकैः सामग्रीभिः परिपूर्णम्।
एतत् नुस्खं प्रयतस्व
इटालियन सॉसेज
कुक्कुटेन सह निर्मितस्य इटालियनसॉसेजस्य स्वादिष्टस्य नुस्खायाः आनन्दं लभत। प्रियं डुबकी सह यथावत् वा सेवन्तु। मसालानां कोमलतायाः च सम्यक् संयोजनम्।
एतत् नुस्खं प्रयतस्व
ब्लूबेरी लेमन केक
ब्लूबेरी लेमन केक रेसिपी ब्लूबेरी तथा लेमन फ्लेवर इत्यनेन भारितम्। स्वादिष्टं चायं वा काफी केकं वा।
एतत् नुस्खं प्रयतस्व
एकः स्वस्थः तथा पूरकः सलादः
एषः स्वस्थः पूरकः च सलादः यस्य कस्यचित् कृते महान् अस्ति यः फिट् स्थातुं इच्छति। इदं भवन्तं दिवसं यावत् चलितुं प्रोटीनेन ऊर्जायाः च परिपूर्णम् अस्ति।
एतत् नुस्खं प्रयतस्व
डोसा नुस्खा
गृहे एव सम्यक् डोसा-बैटरं कथं निर्मातव्यम् इति ज्ञात्वा दक्षिणभारतीय-नाश्ता-भोजनस्य विभिन्नानि पाककृतीनि सज्जीकर्तुं तस्य उपयोगं कुर्वन्तु।
एतत् नुस्खं प्रयतस्व
घर का बना बहु बाजरा डोसा मिश्रण
स्वस्थं पौष्टिकं च Homemade Multi Millet Dosa Mix इत्यस्य आनन्दं लभत। प्राकृतिक, स्वस्थ, पारम्परिकरूपेण निर्मितसामग्रीभ्यः निर्मितम्। संरक्षक-रहितं, कृत्रिमवर्णं नास्ति ।
एतत् नुस्खं प्रयतस्व
11 बालकानां कृते स्वस्थं सरलं च भोजनविचाराः
स्वादिष्टजलपानैः अवशिष्टैः व्यञ्जनैः च बालकानां कृते संतुलितं पोषणं सुनिश्चित्य, विशालपरिवारस्य कृते उपयुक्तानि स्वस्थं सरलं च भोजनविचारं अन्वेषयन्तु।
एतत् नुस्खं प्रयतस्व
तवा वेग पुलाओ
मसालानां विविधशाकानां च मिश्रणेन सह स्वादिष्टं सुलभं च तवा वेज पुलाओ नुस्खा। निर्देशाः समाविष्टाः।
एतत् नुस्खं प्रयतस्व
चिकन मलाई टिक्का कबाब रेसिपी
चिकन मलाई टिक्का कबाब इत्यस्य स्वादिष्टं नुस्खा। दधि, क्रीम, मसालानां च विविधतायां मरिनेटं कृत्वा रसयुक्ताः सुस्वादयुक्ताः कुक्कुटस्य ढोलकदण्डाः। मनोहरधूमस्वादस्य गन्धस्य च कृते सिद्धिपर्यन्तं पचितम्।
एतत् नुस्खं प्रयतस्व
सूजी का चीला
शीघ्रं सुलभं च सूजी का चीला नुस्खा। एकः स्वस्थः भारतीयः प्रातःभोजनस्य नुस्खा
एतत् नुस्खं प्रयतस्व
murmura ka healthy nasta recipe 3 ways
मुर्मुरा का स्वस्थ नास्ता इत्यस्य नुस्खा यत् भवन्तं अस्य जलपानस्य आनन्दं प्राप्तुं ३ भिन्नाः उपायाः शिक्षयति, प्रातःभोजार्थं वा दिवसस्य कस्मिन् अपि समये परिपूर्णम्।
एतत् नुस्खं प्रयतस्व
सरल शाकाहारी व्यञ्जन
एन्जाक् बिस्कुट्, मलाईयुक्तप्याजपास्ता, सरलशाकाहारी नाचोस्, कुटीरबीनपाई च सहितं शाकाहारीव्यञ्जनानां संग्रहः ।
एतत् नुस्खं प्रयतस्व
धूमकेतु गोमांस पनीर बर्गर
Olper's Cheese इत्यस्य उपयोगेन एतत् स्वादिष्टं Smoked Beef Cheese Burger नुस्खं प्रयतस्व। अस्मिन् नुस्खले पनीर-पूरित-बर्गर-पैटी, कुरकुरा-प्याज-वलयः, आलू-किलकानि च संयोजनाय सज्जीकरणं भवति । अनुभवतु!
एतत् नुस्खं प्रयतस्व
ग्रीष्मकाले वजनं न्यूनीकर्तुं ३ डिटॉक्स सलादस्य व्यञ्जनानि
ग्रीष्मकाले वजनक्षयस्य समग्रस्वास्थ्यस्य च समर्थनार्थं विनिर्मितस्य ३ डिटॉक्स सलादव्यञ्जनानां संग्रहः।
एतत् नुस्खं प्रयतस्व