कुक्कुटदम बिर्याणी

तण्डुलस्य कृते
१ किलो बासमती तण्डुलः, प्रक्षालितः प्रक्षालितः च
४ लौंगः
1⁄2 इञ्च् दालचीनी
२ हरित इलायची फलानि
स्वादनुसारं लवणं
1⁄4 कप घृतं, गलितं
मैरिनेड्
अस्थियुक्तं १ किलो कुक्कुटं, स्वच्छं प्रक्षालितं च
४ मध्यमप्याजं, खण्डितं
२ चम्मचं बरिस्ता/तले प्याज
१ चम्मच केसरजलं
पुदीनापत्रस्य २ टङ्काः | br>स्वादनुसारं लवणं
अन्यसामग्री
१ चम्मच घृत
1⁄4 कप जल
1⁄2 कप दुग्ध
२ चम्मच केसरजल
१ चम्मच घृत
कतिचन पुदीनापत्राणि
१ चम्मच बरिस्ता
स्वादनुसारं लवणं
२ चम्मच केसरजलं
1⁄2 चम्मच गुलाबजलं
केवराजलस्य बिन्दुः
रैता
प्रक्रिया
मैरिनेड् कृते< br>• एकस्मिन् मिश्रणकटोरे कुक्कुटं योजयित्वा सर्वैः सामग्रीभिः सह मैरिनेटं कुर्वन्तु।
• कुक्कुटं प्रायः रात्रौ वा न्यूनातिन्यूनं ३ घण्टापर्यन्तं मैरिनेड् करणीयम्।
तण्डुलस्य कृते
• प्रक्षालितं तण्डुलं विश्रामं कुर्वन्तु २० मिनिट् यावत्।
• घटे जलं तापयित्वा घृतं लवणं च योजयन्तु।
• लवङ्गं, दालचीनी, हरित इलायची च योजयन्तु। तण्डुलान् योजयित्वा क्वाथं भवतु। तत्क्षणमेव ज्वालाम् अवनमयित्वा न्यूनज्वालायां ८०% यावत् पचन्तु।
बिर्यानी कृते
• एकस्मिन् भारीतले तले कड़ाहीयां घृतं, मैरिनेट् कृतं कुक्कुटं च योजयन्तु। प्रायः ७-८ निमेषान् यावत् पचन्तु।
• अन्यस्मिन् कड़ाहीयां बिरयानीं स्तरयन्तु। तण्डुलं, कुक्कुटं च योजयित्वा ततः तण्डुलैः उपरि स्थापयन्तु। उपरि कुक्कुटस्य ग्रेवी योजयन्तु।
• कुक्कुटस्य कड़ाहीयां जलं, दुग्धं, केसरजलं, घृतं, पुदीनापत्रं, बरिस्ता, लवणं, धनियापत्रं च योजयन्तु। एतत् झोलं बिरयानीयां योजयन्तु।
• किञ्चित् अधिकं केसरजलं, गुलाबजलं, केवराजलस्य कतिचन बिन्दवः च योजयन्तु। अधुना न्यूनज्वालायां १५-२० निमेषान् यावत् डम् इत्यत्र स्थापयन्तु।
• रैतस्य चयनेन सह उष्णं सेवन्तु।