किचन फ्लेवर फिएस्टा

पहाड़ी दल

पहाड़ी दल
| १ चम्मच
-जीरा (जीरा बीज) २ चम्मच
-सबूत काली मिर्च (काली मरिच) 1⁄2 चम्मच
-उराद दाल (काला चना विभाजित) १ कप (२५०g)
-सरसों का तेल ( सरसों तैलम्) १/३ कप विकल्पः : भवतः पसन्दस्य पाकतैलम्
-राय दाना (काला सरसों) १ चम्मच
-प्याज (प्याज) कटा १ लघु
-हिंग चूर्ण (असाफोएटिडा चूर्ण) 1⁄4 चम्मच | -लाल मिर्च चूर्ण (लाल मिर्च चूर्ण) १ चम्मच वा स्वादयि
-हरा धनिया (ताजा धनिया) कटा मुष्टि

निर्देश:
-मर्त्य & मूसल में,लशुन,अदरक, हरी मिर्च,धनिया बीज,जीरा,काली मरिच के दाना & मोटे कुचल & एक तरफ रख।
-एकस्मिन् वॉकमध्ये,विभक्तं कृष्णचणं च ८-१० निमेषपर्यन्तं न्यूनज्वालायां शुष्कं रोस्ट् योजयन्तु।
-शीतलं भवतु।
-एकं पीसने जारे,भृष्टं मसूरं योजयन्तु,मोटे पीसन्तु & पार्श्वे स्थापयन्तु।
-घटे,सर्षपतैलं योजयन्तु & धूमबिन्दुपर्यन्तं तापयन्तु। |
-मर्दनमसालाः, गोधूमपिष्टं च योजयित्वा २-३ निमेषान् यावत् पचन्तु।
-पिष्ट मसूर, जलं योजयित्वा & सम्यक् मिश्रयन्तु। |
-नवीन धनिया योजयित्वा तण्डुलेन सह परोक्ष्यताम्!

इति