किचन फ्लेवर फिएस्टा

बाजरा खिचड़ी नुस्खा

बाजरा खिचड़ी नुस्खा
  • सकारात्मकबाजरा (श्रीधन्य बाजरा)
  • ग्लाइसेमिक सूचकाङ्कः न्यूनः, आहारतन्तुः अधिकः, अतः रक्तशर्करायाः अवशोषणाय समयः भवति । अन्येषां वजन-सुष्ठुता-सम्बद्धानां परिस्थितीनां अतिरिक्तं रक्तशर्करा, रक्तचापं नियन्त्रयितुं साहाय्यं करोति।
  • बाजरां न्यूनातिन्यूनं ५ तः ६ घण्टापर्यन्तं भिजन्तु अथवा पाकात् पूर्वं रात्रौ यावत् भिजन्तु
  • केवलं Unpolished बाजरां क्रियताम्
  • २ दिवसपर्यन्तं १ कोदोः उपयुज्यताम्
  • मिलेट् इत्यस्मिन् उच्चतन्तुसामग्री भवन्तं पूर्णतां अनुभवति, क्षुधां च सम्यक् तृप्तं करोति । अतः , भवन्तः अधिककालं यावत् क्षुधां न अनुभविष्यन्ति। एतेन समग्ररूपेण वजनं न्यूनीकर्तुं & वजननियन्त्रणं च सहायकं भवति। अतः भवान् फिट् स्वस्थः च तिष्ठति।
  • White Rice & Wheat
इत्यस्य प्रतिस्थापनरूपेण Millets इत्यस्य उपयोगं कुर्वन्तु