किचन फ्लेवर फिएस्टा

एकं कड़ाही पक्त्वा चना तथा शाकस्य नुस्खा

एकं कड़ाही पक्त्वा चना तथा शाकस्य नुस्खा
  • सामग्री:
    ✅ 👉 बेकिंग डिश आकार: 9 X13 इञ्च
    1 कप सब्जी शोरबा/स्टॉक
    1/4 कप पसाटा/टमाटर प्यूरी
    १/२ चम्मच हल्दी
    १/४ चम्मच केयेन मरिच
    ५००g पीले आलू (युकोन् गोल्ड) – किलेषु कटौ
    २ कप पक्त्वा चना (कम सोडियम)
    १+१/२ चम्मच लहसुन – सूक्ष्मतया कटा
    250g लालप्याजः – 2 लघु वा 1 बृहत् लालप्याजः – 3/8th Inches मोटे स्लाइस् मध्ये काटितः
    200g Cherry or Grape Tomatoes
    200g Green Beans – 2+1/2 inch दीर्घखण्डेषु कटयतु< br>स्वादनुसारं लवणं
    ३+१/२ चम्मच जैतुनतैलं

    अलङ्कारः :
    १ चम्मच अजमोदः – सूक्ष्मतया कटा
    १ चम्मच ताजा सौंफः – वैकल्पिकः – अजमोदेन सह प्रतिस्थापयन्तु
    १ चम्मच जैतुनतैलं (मया जैविकशीतदब्धं जैतुनतैलं योजितम्)
    नवीनरूपेण स्वादुरूपेण कृष्णमरिचं पिष्टं
  • विधिः :
    समीचीनतया प्रक्षाल्यताम् शाकानि । शाकस्य प्रिपिंग् कृत्वा आरभत। आलूकं किलेषु कृत्वा हरितबीजं २+१/२ इञ्च् खण्डेषु काट्य, रक्तप्याजं ३/८ इञ्च् मोटेन स्लाइस् कृत्वा, लशुनं सूक्ष्मतया कटयन्तु। पक्वस्य चटनीयाः १ डिब्बे अथवा गृहे पक्वस्य चटनीयाः २ कपं निष्कासयन्तु।
    ओवनं ४०० F यावत् पूर्वं तापयन्तु।
    ड्रेसिंग् कृते - एकस्मिन् कटोरे पसाटा/टमाटरस्य प्यूरी, शाकशोषः/स्टॉक्, हल्दी च योजयन्तु तथा केयेन मरिच। यावत् मसालाः सम्यक् संयोजिताः न भवन्ति तावत् सम्यक् मिश्रयन्तु। पार्श्वे स्थापयतु।
    ९ x १३ इञ्च् बेकिंग डिश मध्ये आलूकस्य किलानि स्थानान्तरयित्वा प्रसारयन्तु। ततः पक्वं चटनी, रक्तप्याज, हरितबीज, चेरी टमाटर च सह स्तरं कुर्वन्तु। शाकस्तरयोः सर्वेषु समानरूपेण लवणं सिञ्चन्तु ततः स्तरशाकयोः उपरि समानरूपेण पट्टिकां पातयन्तु । ततः जैतुनतैलं सिञ्चन्तु। शाकस्य उपरि चर्मपत्रस्य एकं खण्डं स्थापयित्वा ततः एल्युमिनियमपट्टिकायाः ​​आच्छादनं कुर्वन्तु। SEAL IT WELL.
    पूर्व-तापित-ओवन-मध्ये ४०० F तापमाने आच्छादितं कृत्वा ५० निमेषान् यावत् अथवा आलू पक्त्वा यावत् सेकयन्तु। ततः बेकिंग डिशं ओवनतः निष्कास्य एल्युमिनियम पन्नी/चर्मपत्रस्य आवरणं निष्कासयन्तु। अपरं १५ निमेषान् यावत् UNCOVERED सेकयन्तु।
    ओवनतः निष्कास्य तारस्य रेक् उपरि उपविष्टं कुर्वन्तु। कटा अजमोदं वा/तथा सौंफं, कृष्णमरिचं, जैतुनतैलस्य बूंदाबांदी च अलङ्कृत्य स्थापयन्तु। तस्य सौम्यमिश्रणं ददातु। क्रस्टी रोटिकायाः ​​वा तण्डुलस्य वा/तथा हरितपक्षस्य सलादस्य पार्श्वेण सह उष्णं परोक्ष्यताम्। एतेन ४ तः ५ यावत् सेवनं भवति ।
  • महत्त्वपूर्णाः युक्तयः :
    शाकानि सुझातक्रमेण स्तरयन्तु यतः सर्वोत्तमं कार्यं करोति ।