एकं कड़ाही पक्त्वा चना तथा शाकस्य नुस्खा

- सामग्री:
✅ 👉 बेकिंग डिश आकार: 9 X13 इञ्च
1 कप सब्जी शोरबा/स्टॉक
1/4 कप पसाटा/टमाटर प्यूरी
१/२ चम्मच हल्दी
१/४ चम्मच केयेन मरिच
५००g पीले आलू (युकोन् गोल्ड) – किलेषु कटौ
२ कप पक्त्वा चना (कम सोडियम)
१+१/२ चम्मच लहसुन – सूक्ष्मतया कटा
250g लालप्याजः – 2 लघु वा 1 बृहत् लालप्याजः – 3/8th Inches मोटे स्लाइस् मध्ये काटितः
200g Cherry or Grape Tomatoes
200g Green Beans – 2+1/2 inch दीर्घखण्डेषु कटयतु< br>स्वादनुसारं लवणं
३+१/२ चम्मच जैतुनतैलं
अलङ्कारः :
१ चम्मच अजमोदः – सूक्ष्मतया कटा
१ चम्मच ताजा सौंफः – वैकल्पिकः – अजमोदेन सह प्रतिस्थापयन्तु
१ चम्मच जैतुनतैलं (मया जैविकशीतदब्धं जैतुनतैलं योजितम्)
नवीनरूपेण स्वादुरूपेण कृष्णमरिचं पिष्टं - विधिः :
समीचीनतया प्रक्षाल्यताम् शाकानि । शाकस्य प्रिपिंग् कृत्वा आरभत। आलूकं किलेषु कृत्वा हरितबीजं २+१/२ इञ्च् खण्डेषु काट्य, रक्तप्याजं ३/८ इञ्च् मोटेन स्लाइस् कृत्वा, लशुनं सूक्ष्मतया कटयन्तु। पक्वस्य चटनीयाः १ डिब्बे अथवा गृहे पक्वस्य चटनीयाः २ कपं निष्कासयन्तु।
ओवनं ४०० F यावत् पूर्वं तापयन्तु।
ड्रेसिंग् कृते - एकस्मिन् कटोरे पसाटा/टमाटरस्य प्यूरी, शाकशोषः/स्टॉक्, हल्दी च योजयन्तु तथा केयेन मरिच। यावत् मसालाः सम्यक् संयोजिताः न भवन्ति तावत् सम्यक् मिश्रयन्तु। पार्श्वे स्थापयतु।
९ x १३ इञ्च् बेकिंग डिश मध्ये आलूकस्य किलानि स्थानान्तरयित्वा प्रसारयन्तु। ततः पक्वं चटनी, रक्तप्याज, हरितबीज, चेरी टमाटर च सह स्तरं कुर्वन्तु। शाकस्तरयोः सर्वेषु समानरूपेण लवणं सिञ्चन्तु ततः स्तरशाकयोः उपरि समानरूपेण पट्टिकां पातयन्तु । ततः जैतुनतैलं सिञ्चन्तु। शाकस्य उपरि चर्मपत्रस्य एकं खण्डं स्थापयित्वा ततः एल्युमिनियमपट्टिकायाः आच्छादनं कुर्वन्तु। SEAL IT WELL.
पूर्व-तापित-ओवन-मध्ये ४०० F तापमाने आच्छादितं कृत्वा ५० निमेषान् यावत् अथवा आलू पक्त्वा यावत् सेकयन्तु। ततः बेकिंग डिशं ओवनतः निष्कास्य एल्युमिनियम पन्नी/चर्मपत्रस्य आवरणं निष्कासयन्तु। अपरं १५ निमेषान् यावत् UNCOVERED सेकयन्तु।
ओवनतः निष्कास्य तारस्य रेक् उपरि उपविष्टं कुर्वन्तु। कटा अजमोदं वा/तथा सौंफं, कृष्णमरिचं, जैतुनतैलस्य बूंदाबांदी च अलङ्कृत्य स्थापयन्तु। तस्य सौम्यमिश्रणं ददातु। क्रस्टी रोटिकायाः वा तण्डुलस्य वा/तथा हरितपक्षस्य सलादस्य पार्श्वेण सह उष्णं परोक्ष्यताम्। एतेन ४ तः ५ यावत् सेवनं भवति । - महत्त्वपूर्णाः युक्तयः :
शाकानि सुझातक्रमेण स्तरयन्तु यतः सर्वोत्तमं कार्यं करोति ।