मलाईदार टिक्का बन्स
        सामग्री: 
 - अस्थिहीन कुक्कुटस्य लघु घन 400g 
 - प्याज कटा 1 लघु
 - अदरक लशुन पेस्ट 1 चम्मच
 - टिक्का मसाला 2 चम्मच
 - दही 3 चम्मच
 - सर्वोपयोगी आटा १ & 1⁄2 चम्मच
 - ओल्परस्य दुग्धं 1⁄2 कप
 - ओल्परस्य क्रीम 3⁄4 कप
 - अण्डस्य जर्दी 1
 - ओल्परस्य दुग्धं 2 चम्मच
 - कास्टरशर्करा 2 चम्मच
 - तत्क्षणं खमीरं २ चम्मच
 - उष्णजलं १⁄२ कप
 - हिमालयनगुलाबी लवणं १ चम्मच
 - पाकतैलं २ चम्मच
 - अण्डम् १
 - मैदा (सर्वोपयोग्य आटा) छानितं ३ कप 
 - उष्णजलं 1⁄4 कपं वा आवश्यकतानुसारं
 - पाकतैलं १ चम्मच
 - हरितमरिचं कटितम्
 - ताजा धनिया कटितम्
 - घृतं द्रवितं
दिशा:
 प्याजं सॉटे कृत्वा कुक्कुटं, अदरकस्य लशुनस्य पेस्टं, टिक्का मसाला, दधि च योजयित्वा, ततः क्षीरस्य क्रीमस्य च मिश्रणेन घनीभूतं कृत्वा मलाईयुक्तं टिक्कापूरणं सज्जीकरोतु। तदनन्तरं उष्णजले खमीरं योजयित्वा लवणं, पाकतैलं, अण्डं, पिष्टं च संयोजयित्वा षड्भागेषु विभज्य स्थापयन्तु पिष्टस्य भागानां उपयोगेन सुवर्णस्य, प्रतिभाशालिनः कुक्कुटस्य भागाः आच्छादयन्तु, ततः पक्त्वा वा वायुभर्जनात् वा पूर्वं किञ्चित्कालं यावत् उपविष्टाः कुर्वन्तु । टमाटर केचपेन सह सेवन्तु।