किचन फ्लेवर फिएस्टा

Page 15 इत्यस्य 46
नारियल दुग्ध नुस्खा

नारियल दुग्ध नुस्खा

एतेन सुलभेन द्रुतेन च नुस्खेन स्वस्य गृहे निर्मितं नारिकेलेः दुग्धं कथं निर्मातव्यम् इति ज्ञातव्यम्। करीव्यञ्जनेषु, केक-स्मूदी-निर्माणेषु च नारिकेले-दुग्धस्य विविध-उपयोगानाम् अन्वेषणं कुर्वन्तु

एतत् नुस्खं प्रयतस्व
मटन नामकीन गोष्ट करही

मटन नामकीन गोष्ट करही

बकरा ईदस्य कृते एतत् स्वादिष्टं मटन नामकीन गोष्ट करही नुस्खा आज़मायन्तु। गृहे सेवितुं मुखं सिञ्चति प्रियम्। सर्वेषां मटनप्रेमिणां कृते अवश्यं प्रयत्नशीलः नुस्खा!

एतत् नुस्खं प्रयतस्व
उच्च-प्रोटीन कोलोकेसिया (Arbi) हलचल-तले नुस्खा

उच्च-प्रोटीन कोलोकेसिया (Arbi) हलचल-तले नुस्खा

उच्च-प्रोटीन कोलोकेसिया (Arbi) Stir-Fried रेसिपी के पारम्परिक भारतीय स्वादिष्टता का आनंद लें! आवश्यकपोषकैः परिपूर्णः, तन्तुयुक्तः, प्राकृतिकस्वादैः च विस्फोटितः । रोटी वा तण्डुलेन सह परिपूर्णम्!

एतत् नुस्खं प्रयतस्व
जेन्नी इत्यस्य प्रियं मसाला

जेन्नी इत्यस्य प्रियं मसाला

जेन्नी इत्यस्य प्रियस्य मसालेन सह लोकप्रियस्य मेक्सिकोदेशस्य व्यञ्जनानां प्रामाणिकं सुगन्धितं च स्वादं अनुभवन्तु। मसालानां ओषधीनां च एतेन पारम्परिकमिश्रणेन भवतः नित्यभोजनस्य स्वादं सहजतया वर्धयन्तु।

एतत् नुस्खं प्रयतस्व
स्वादिष्ट चॉकलेट बॉल्स सह यम्मी चॉकलेट शेक

स्वादिष्ट चॉकलेट बॉल्स सह यम्मी चॉकलेट शेक

अस्माकं गृहनिर्मितस्य चॉकलेट् शेकस्य समृद्धस्वादस्य, स्निग्धबनावटस्य च आनन्दं लभत, यत् भवतः मधुरतृष्णानां तृप्त्यर्थं परिपूर्णम् अस्ति। अस्माकं मुखं सिञ्चनशीलं चॉकलेट-शेक-नुस्खं कृत्वा परम-चॉकलेट-अनुग्रहं स्वस्य उपचारं कुर्वन्तु।

एतत् नुस्खं प्रयतस्व
SKINFLUENCER रस नुस्खा

SKINFLUENCER रस नुस्खा

मधुमक्खी, अजमोद, ककड़ी, निम्बू च इत्यनेन निर्मितम् एतत् जलयुक्तं स्वादिष्टं च रसस्य नुस्खं प्रयतस्व। Nama J2 juicer इत्यनेन सह निर्मातुं सरलम् अस्ति।

एतत् नुस्खं प्रयतस्व
त्वरित एवं सुगम चावल खीर ​​नुस्खा

त्वरित एवं सुगम चावल खीर ​​नुस्खा

एतेन सरलेन नुस्खेन शीघ्रं सुलभं च भारतीयं चावलस्य खीरं कर्तुं शिक्षन्तु। आरामदायकं, सुस्वादयुक्तं मिष्टान्नं केवलं कतिपयेषु निमेषेषु एव निर्मातुं शक्यते, उत्सवस्य अवसरेषु च परिपूर्णम् अस्ति । एतस्य मनोहरस्य तण्डुलपुडिंगस्य आनन्दं लभत!

एतत् नुस्खं प्रयतस्व
चीज़केक नुस्खा

चीज़केक नुस्खा

अस्माकं मुखस्य जलं युक्तं चीज़केक् नुस्खा, जामुनैः, न्यूटेला च सह निर्मितं मधुरं व्यञ्जनं प्रयतस्व।

एतत् नुस्खं प्रयतस्व
अण्डैः शाकैः सह तले तण्डुलाः

अण्डैः शाकैः सह तले तण्डुलाः

गृहे निर्मितस्य तले तण्डुलस्य आनन्दं लभत यत् टेकआउट् इत्यस्मात् श्रेष्ठम् अस्ति! अण्डानि शाकानि च सह स्वादिष्टं तले तण्डुलस्य नुस्खा अविश्वसनीयतया सुलभं भवति तथा च मैरिनेटेड् गोमांसस्य वा कुक्कुटस्य वा सह परिपूर्णः स्वादः भवति। अद्यैव प्रयतस्व !

एतत् नुस्खं प्रयतस्व
चॉकलेट् तथा मूंगफली मक्खन मिष्टान्नम्

चॉकलेट् तथा मूंगफली मक्खन मिष्टान्नम्

द्रुतं स्वादिष्टं च चॉकलेट्, मूंगफली-मक्खन-मिष्टान्नं च आनन्दयन्तु यत् मुखं द्रवति । अस्य अवकाशदिवसस्य उपचारस्य कुरकुरा आधारः, मलाईयुक्तः पूरकः, स्निग्धः चॉकलेट् लेपनः च अस्ति । मिष्टान्नं वा जलपानरूपेण वा परिपूर्णं, कस्यापि अवसरस्य कृते महत् उपहारं च करोति।

एतत् नुस्खं प्रयतस्व
सर्वोत्तम इंद्रधनुष केक नुस्खा

सर्वोत्तम इंद्रधनुष केक नुस्खा

अस्माकं सुलभं शीर्ष-रेटेड् नुस्खं इन्द्रधनुष-केकस्य जीवन्तं रङ्गिणं च स्वादं प्राप्नुवन्तु।

एतत् नुस्खं प्रयतस्व
इन्द्रधनुष केक नुस्खा

इन्द्रधनुष केक नुस्खा

एतेन नुस्खेन इन्द्रधनुषस्य केकस्य जीवन्तं मनोहरं च स्वादं प्राप्नुवन्तु। जन्मदिनानां विशेषाणां च कृते परिपूर्णः अयं आर्द्रः मृदुः च मिष्टान्नः इन्द्रधनुषस्य प्रत्येकं वर्णेन सह सुन्दरं भ्रामितः अस्ति ।

एतत् नुस्खं प्रयतस्व
१५ मिनिट् तत्क्षणं रात्रिभोजनस्य नुस्खा

१५ मिनिट् तत्क्षणं रात्रिभोजनस्य नुस्खा

गृहे द्रुतसुलभभोजनाय महान् शाकाहारी विकल्पः इति १५ निमेषस्य तत्क्षणिकरात्रिभोजनस्य एतत् नुस्खं प्रयतस्व।

एतत् नुस्खं प्रयतस्व
पिल्ला भोजन नुस्खा

पिल्ला भोजन नुस्खा

अतिरिक्तहरिमरिचैः गुडसामग्रीभिः च सह एकं अद्वितीयं स्वादिष्टं च बैंगनस्य करी नुस्खं अन्वेष्टुम्। तण्डुलैः रोटीभिः सह सेवितुं एषः नुस्खा परिपूर्णः अस्ति ।

एतत् नुस्खं प्रयतस्व
परम वेजी बर्गर नुस्खा

परम वेजी बर्गर नुस्खा

पारम्परिकबर्गरस्य स्वादिष्टस्य स्वस्थस्य च विकल्पस्य आनन्दं लभत अस्य परमस्य Veggie Burger Recipe इत्यस्य सह। स्वादेन, पोषकद्रव्यैः च परिपूर्णं, ताजाभिः शाकैः, स्वस्थसामग्रीभिः च निर्मितं, शाकाहारिणां कृते तथा च ये स्वभोजने अधिकं वनस्पति-आधारितं भोजनं योजयितुम् इच्छन्ति तेषां कृते परिपूर्णम् अस्ति

एतत् नुस्खं प्रयतस्व
आलू तथा अण्ड नाश्ता आमलेट

आलू तथा अण्ड नाश्ता आमलेट

अस्मिन् आलू-अण्ड-आमलेट्-व्यञ्जनेन स्वादिष्टं स्वस्थं च प्रातःभोजनं आनन्दयन्तु। प्रोटीनेन स्वादेन च पैक्ड्, एतत् द्रुतं सुलभं च नुस्खं भवतः अवकाशदिनस्य सम्यक् आरम्भार्थं परिपूर्णम् अस्ति!

एतत् नुस्खं प्रयतस्व
स्ट्रॉबेरी दही आनन्द

स्ट्रॉबेरी दही आनन्द

अस्मिन् Strawberry Yogurt Delight इत्यनेन सह आनन्ददायकं स्फूर्तिदायकं च आनन्दं लभत। इदं रसीला मिष्टान्नं स्ट्रॉबेरी-दधियोः सम्यक् संयोजनं भवति, यत् दृग्गतरूपेण आश्चर्यजनकं कृतिं निर्माति । अद्यैव तत् निर्मातुं प्रयतस्व!

एतत् नुस्खं प्रयतस्व
कदली अण्ड केक

कदली अण्ड केक

इदं मनोहरं कदलीफलस्य अण्डस्य च केकस्य नुस्खा द्रुतं स्वस्थं च प्रातःभोजनस्य विकल्पः अस्ति। केवलं कतिपयानां सरलसामग्रीणां उपयोगेन केवलं १५ निमेषेषु लघुकदलीकेकं निर्मायताम् । प्रातःभोजनस्य तृप्तिकारकस्य कृते एतत् स्वादिष्टं सुलभं च नुस्खं प्रयतस्व।

एतत् नुस्खं प्रयतस्व
केला अण्डा केक नुस्खा

केला अण्डा केक नुस्खा

केवलं २ कदलीफलैः २ अण्डैः च निर्मितम् एतत् सुलभं स्वादिष्टं च कदलीफलस्य अण्डस्य केकस्य नुस्खां प्रयतस्व। इदं स्वस्थं द्रुतं च प्रातःभोजनं वा जलपानं वा विकल्पं यस्य सज्जीकरणाय केवलं १५ निमेषाः भवन्ति । अवशिष्टकदलीफलस्य उपयोगाय परिपूर्णम्!

एतत् नुस्खं प्रयतस्व
खस्ता फ्राइड चिकन

खस्ता फ्राइड चिकन

केएफसी शैल्या सह गृहे एव उत्तमं कुरकुरे तले कुक्कुटं कथं निर्मातव्यम् इति ज्ञातव्यम्। इदं नुस्खं सुलभं द्रुतं च अस्ति, बालकानां प्रौढानां च कृते परिपूर्णम्!

एतत् नुस्खं प्रयतस्व
गोभी तथा अण्डा आमलेट नुस्खा

गोभी तथा अण्डा आमलेट नुस्खा

एतस्य सरलस्य द्रुतस्य च गोभी-अण्डस्य आमलेटस्य नुस्खायाः सह स्वादिष्टं, स्वस्थं, उच्च-प्रोटीन-युक्तं च नाश्तां आनन्दयन्तु यत् केवलं १० निमेषेषु सज्जं भवति!

एतत् नुस्खं प्रयतस्व
मग्गी नुस्खा

मग्गी नुस्खा

अस्माकं द्रुतसुलभं नुस्खायाः उपयोगेन शाकैः सह स्वादिष्टानि मैग्गी नूडल्स् कथं निर्मातव्यानि इति ज्ञातव्यम्। द्रुतजलपानस्य वा भोजनस्य वा कृते परिपूर्णम्। गृहे एव मसालेदारभारतीय नूडल्स् इत्यस्य स्वादं अन्वेष्टुम्।

एतत् नुस्खं प्रयतस्व
केम्मा भरय करेली

केम्मा भरय करेली

पारम्परिकं केम्मा भराय करेली नुस्खं आनन्दयन्तु, प्रातःभोजार्थं वा सायंकाले जलपानार्थं वा परिपूर्णम्। पूरित करेला, कटुलौकी, विविधैः भारतीयमसालाभिः च निर्मितः अयं स्वस्थः स्वादिष्टः च विकल्पः अस्ति यस्य कैलोरी न्यूना भवति ।

एतत् नुस्खं प्रयतस्व
सूजी वेज पेनकेक्स

सूजी वेज पेनकेक्स

Sooji Veg Pancakes इत्यनेन सह स्वादिष्टं स्वस्थं च प्रातःभोजनं आनन्दयन्तु। प्रातःकाले नूतनप्रारम्भार्थं इदं द्रुतं सुलभं च नुस्खं परिपूर्णम् अस्ति!

एतत् नुस्खं प्रयतस्व
4 QUICK & HEALTHY Recipes भवतः परिवारः वास्तवतः खादिष्यति

4 QUICK & HEALTHY Recipes भवतः परिवारः वास्तवतः खादिष्यति

4 त्वरितं स्वस्थं च नुस्खं अन्वेष्टुम् यत् भवतः परिवारः वास्तवतः खादिष्यति! एतेषु सुलभेषु स्वादिष्टेषु च भोजनेषु चिकन क्लब सलादस्य आवरणं, फ्रिट्टाटा फ्लोरेंटिन्, बाल्समिक चिकन टोर्टेलिनी सलादः च सन्ति । न्यूनकार्ब् अथवा न्यूनकैलोरी आहारस्य कृते परिपूर्णम्।

एतत् नुस्खं प्रयतस्व
आलू तथा अण्डा नाश्ता नुस्खा

आलू तथा अण्डा नाश्ता नुस्खा

भवतः दिवसस्य सरलं, द्रुतं, स्वस्थं च आरम्भं कर्तुं एतत् स्वादिष्टं आलू-अण्डं प्रातःभोजनस्य नुस्खं प्रयतस्व। केवलं १० निमेषेषु सज्जः अयं स्पेन्-देशस्य आमलेट् उच्च-प्रोटीन-युक्तः, मृदुः, स्पञ्जयुक्तः च अमेरिकन-नाश्ता-प्रियः अस्ति । कुंवारपाकस्य कृते परिपूर्णम्!

एतत् नुस्खं प्रयतस्व
स्वस्थ मकई व मूंगफली चाट नुस्खा

स्वस्थ मकई व मूंगफली चाट नुस्खा

स्वस्थं स्वादिष्टं च मक्का-मूंगफली-चाट् आनन्दयन्तु यत् वजनं न्यूनीकर्तुं महान् भवति। अद्यैव गृहे एव एतत् सुस्वादयुक्तं नुस्खं प्रयतस्व!

एतत् नुस्खं प्रयतस्व
ग्रीन चटनी नुस्खा

ग्रीन चटनी नुस्खा

अस्य सुलभस्य भारतीयस्य पुदीनाचटनीस्य नुस्खायाः सह गृहे निर्मितस्य ग्रीनचटनी इत्यस्य सुगन्धितस्वादस्य आनन्दं लभत। स्वस्य प्रियजलपानेन सह युग्मरूपेण स्थापयन्तु अथवा स्वादस्य अतिरिक्तविस्फोटार्थं डुबकीरूपेण उपयोगं कुर्वन्तु!

एतत् नुस्खं प्रयतस्व
आलू कि भुजिया रेसिपी

आलू कि भुजिया रेसिपी

आलू की भुजिया - सरलं सुगन्धितं च आलू नुस्खा कथं करणीयम् इति ज्ञातव्यम्। सम्यक् सन्तुलितमसालानां आनन्दं लभत ये भवतः रसगुल्मान् प्रलोभयिष्यन्ति। रोतिं पराथं पुरी वा सह सेवयेत्। द्रुतं, स्वादिष्टं, कुरकुरे च!

एतत् नुस्खं प्रयतस्व
काढ़ी पकोरा नुस्खा

काढ़ी पकोरा नुस्खा

क्लासिक काढ़ी पकोरा नुस्खा, चनापिष्टेन, दधिना, मसालेन च निर्मितं लोकप्रियं पाकिस्तानी-भारतीयं भोजनम् ।

एतत् नुस्खं प्रयतस्व
उच्च प्रोटीन मूंगफली डोसा नुस्खा

उच्च प्रोटीन मूंगफली डोसा नुस्खा

इदं स्वादिष्टं पौष्टिकं च उच्चप्रोटीनमूंगफली डोसा नुस्खं प्रयतस्व। मूंगफली, मसूरः, तण्डुलैः च निर्मितः अयं डोसा न केवलं प्रोटीनयुक्तः अपितु अविश्वसनीयरूपेण स्वादिष्टः अपि अस्ति । स्वस्थं प्रातःभोजार्थं तस्य आनन्दं लभत!

एतत् नुस्खं प्रयतस्व
यम्मी चिकन कोफ्ता

यम्मी चिकन कोफ्ता

स्वादिष्टं सुलभं च कुक्कुटं कोफ्टा-व्यञ्जनं ग्राउण्ड् कुक्कुटं, मसालाभिः, ओषधीभिः च निर्मितम्। भवतः अग्रिमभारतीयभोजनतृष्णानां कृते परिपूर्णम्!

एतत् नुस्खं प्रयतस्व
पास्ता सलाद

पास्ता सलाद

ग्रिल-कृतं कुक्कुटं, ककड़ी, टमाटरं च सह स्वादिष्टं गृहनिर्मितं पास्ता-सलादं आनन्दयन्तु, यत् सुस्वादयुक्तेन पशुपालन-पट्टिकायाः ​​सह परोक्ष्यते । अस्मिन् सरले स्वस्थे च नुस्खे गोतां कुर्वन्तु।

एतत् नुस्खं प्रयतस्व