
आलू तथा अण्डा नाश्ता नुस्खा
भवतः दिवसस्य सरलं, द्रुतं, स्वस्थं च आरम्भं कर्तुं एतत् स्वादिष्टं आलू-अण्डं प्रातःभोजनस्य नुस्खं प्रयतस्व। केवलं १० निमेषेषु सज्जः अयं स्पेन्-देशस्य आमलेट् उच्च-प्रोटीन-युक्तः, मृदुः, स्पञ्जयुक्तः च अमेरिकन-नाश्ता-प्रियः अस्ति । कुंवारपाकस्य कृते परिपूर्णम्!
एतत् नुस्खं प्रयतस्व
स्वस्थ मकई व मूंगफली चाट नुस्खा
स्वस्थं स्वादिष्टं च मक्का-मूंगफली-चाट् आनन्दयन्तु यत् वजनं न्यूनीकर्तुं महान् भवति। अद्यैव गृहे एव एतत् सुस्वादयुक्तं नुस्खं प्रयतस्व!
एतत् नुस्खं प्रयतस्व
ग्रीन चटनी नुस्खा
अस्य सुलभस्य भारतीयस्य पुदीनाचटनीस्य नुस्खायाः सह गृहे निर्मितस्य ग्रीनचटनी इत्यस्य सुगन्धितस्वादस्य आनन्दं लभत। स्वस्य प्रियजलपानेन सह युग्मरूपेण स्थापयन्तु अथवा स्वादस्य अतिरिक्तविस्फोटार्थं डुबकीरूपेण उपयोगं कुर्वन्तु!
एतत् नुस्खं प्रयतस्व
आलू कि भुजिया रेसिपी
आलू की भुजिया - सरलं सुगन्धितं च आलू नुस्खा कथं करणीयम् इति ज्ञातव्यम्। सम्यक् सन्तुलितमसालानां आनन्दं लभत ये भवतः रसगुल्मान् प्रलोभयिष्यन्ति। रोतिं पराथं पुरी वा सह सेवयेत्। द्रुतं, स्वादिष्टं, कुरकुरे च!
एतत् नुस्खं प्रयतस्व
काढ़ी पकोरा नुस्खा
क्लासिक काढ़ी पकोरा नुस्खा, चनापिष्टेन, दधिना, मसालेन च निर्मितं लोकप्रियं पाकिस्तानी-भारतीयं भोजनम् ।
एतत् नुस्खं प्रयतस्व
उच्च प्रोटीन मूंगफली डोसा नुस्खा
इदं स्वादिष्टं पौष्टिकं च उच्चप्रोटीनमूंगफली डोसा नुस्खं प्रयतस्व। मूंगफली, मसूरः, तण्डुलैः च निर्मितः अयं डोसा न केवलं प्रोटीनयुक्तः अपितु अविश्वसनीयरूपेण स्वादिष्टः अपि अस्ति । स्वस्थं प्रातःभोजार्थं तस्य आनन्दं लभत!
एतत् नुस्खं प्रयतस्व
यम्मी चिकन कोफ्ता
स्वादिष्टं सुलभं च कुक्कुटं कोफ्टा-व्यञ्जनं ग्राउण्ड् कुक्कुटं, मसालाभिः, ओषधीभिः च निर्मितम्। भवतः अग्रिमभारतीयभोजनतृष्णानां कृते परिपूर्णम्!
एतत् नुस्खं प्रयतस्व
पास्ता सलाद
ग्रिल-कृतं कुक्कुटं, ककड़ी, टमाटरं च सह स्वादिष्टं गृहनिर्मितं पास्ता-सलादं आनन्दयन्तु, यत् सुस्वादयुक्तेन पशुपालन-पट्टिकायाः सह परोक्ष्यते । अस्मिन् सरले स्वस्थे च नुस्खे गोतां कुर्वन्तु।
एतत् नुस्खं प्रयतस्व
साप्ताहिक भोजन प्रिप रेसिपीज
मध्याह्नभोजनस्य वा रात्रिभोजनस्य वा सुलभानि स्वस्थव्यञ्जनानि च समयात् पूर्वं मिष्टान्नं च अस्मिन् साप्ताहिकभोजनस्य सज्जीकरणेन सह सज्जीकरोतु। अत्र व्यञ्जनानि विस्तृतानि पाकनिर्देशानि च अन्वेष्टुम्।
एतत् नुस्खं प्रयतस्व
सबुदाना पिलाफ
सबुदाना पिलाफ् इति मृदु-टपिओका-मोतीनां मनोहरं व्यञ्जनं, यत् कुरकुरे मूंगफली, कोमल-आलू, सुगन्धित-मसालानि च सह सॉटेड् भवति । स्वादेषु, बनावटेषु च सम्यक् सन्तुलितं, लघु तथापि तृप्तिकारकं भोजनं करोति ।
एतत् नुस्खं प्रयतस्व
मुलतानी कुल्फी
पारम्परिक मुलतानी कुल्फी, मलाई कुल्फी, मटका मलाई कुल्फी, कस्टर्ड आइसक्रीम, इत्यादीनि इति अपि ज्ञायते, इत्येतत् अस्मिन् नुस्खले कथं निर्मातव्यम् इति ज्ञातव्यम्!
एतत् नुस्खं प्रयतस्व
मोनाको बिस्कुट पिज्जा दंश
चायेन सह सायंकाले जलपानरूपेण स्वादिष्टं सुलभं च मोनाको बिस्कुट् पिज्जा बाइट्स् इत्यस्य आनन्दं लभत।
एतत् नुस्खं प्रयतस्व
Bulgur, Quinoa, अथवा Cracked Wheat इत्यनेन सह Tabbouleh Salad कथं निर्मातव्यम्
बुलगुर्, क्विनोआ, अथवा क्रैकड् गोधूम इत्यनेन सह तब्बौलेह सलादस्य नुस्खा। बुलगुरस्य सिञ्चनस्य, ओषधीनां शाकानां च प्रिपिंगस्य, बुलगुरस्य परिधानस्य, मसालाकरणस्य, टॉसस्य च, अलङ्कारस्य च निर्देशाः समाविष्टाः सन्ति ।
एतत् नुस्खं प्रयतस्व
आम भापा डोई
आम भापा डोई इति स्वादिष्टं सुलभं च मिष्टान्नस्य नुस्खा यत् भवन्तः केवलं कतिपयैः सामग्रीभिः गृहे एव निर्मातुं शक्नुवन्ति।
एतत् नुस्खं प्रयतस्व
पास्ता एण्ड अण्ड रेसिपी
हृदयस्पर्शी स्वादिष्टं च रात्रिभोजनं वा स्वस्थं जलपानं वा कृते स्वादिष्टं पास्ता अण्डानि च नुस्खा। इदं सुलभं सरलं च नुस्खं गृहे निर्मितस्य प्रातःभोजस्य वा रात्रिभोजनस्य वा कृते परिपूर्णम् अस्ति।
एतत् नुस्खं प्रयतस्व
सचमुच उत्तम आमलेट नुस्खा
नारिकेलेण, घृतेन, अथवा जैतुनतैलेन, अण्डानि, लवणं, मरिचं च, खण्डितं पनीरं च सह वास्तविकं उत्तमं आमलेटस्य नुस्खा। अर्धचन्द्रं निर्मातुं स्वयमेव गुञ्जयित्वा आनन्दं लभत!
एतत् नुस्खं प्रयतस्व
चिकन नूडल सूप
गृहे निर्मितं चिकन नूडल सूपस्य नुस्खा - विशालपरिवारस्य पोषणार्थं स्वस्थः सरलः च भोजनविचारः। भण्डारतः क्रीतस्य सूपस्य पौष्टिकविकल्पस्य आनन्दं लभत।
एतत् नुस्खं प्रयतस्व
जोवर फ्लेक्स दलिया नुस्खा
दुग्धदुग्धं शर्करां च विना द्रुतं सुलभं च बाजरानुस्खा यत् रात्रिभोजार्थं वा प्रातःभोजार्थं वा पूरयति।
एतत् नुस्खं प्रयतस्व
खस्ता अंडा पनीर टोस्ट
स्वादिष्टं सुलभं च प्रातःभोजार्थं Crispy Egg Cheese Toast इत्यस्य प्रयोगं कुर्वन्तु। भवतः नियमितस्य अण्डस्य पनीरस्य च टोस्टस्य द्रुतम् अद्भुतं च विवर्तनम्।
एतत् नुस्खं प्रयतस्व
आम आइसक्रीम POPS
गृहे निर्मितः आमस्य आइसक्रीमस्य पोप्सिकल्स् नुस्खा, पक्वानां आमस्य उष्णकटिबंधीयमाधुर्येन विस्फोटितः। उष्णग्रीष्मदिनानां कृते परिपूर्णं भक्षयितुं आनन्दः च।
एतत् नुस्खं प्रयतस्व
चिकन मोमोस नुस्खा
चिकन मोमोस् इत्यस्य स्वादिष्टं नुस्खा, पकौड़ी नुस्खा यत् भवन्तः प्रेम्णा पश्यन्ति तथा च निश्चितरूपेण परिवारस्य प्रियं भविष्यति।
एतत् नुस्खं प्रयतस्व
मलाईदार फाइबर एवं प्रोटीन समृद्ध चना शाकाहारी सलाद
Creamy Fiber & Protein Rich Chana Vegetarian Salad, एकः स्वस्थः, उच्चप्रोटीनयुक्तः सलादस्य नुस्खा। वजनं न्यूनीकर्तुं परिपूर्णं च चना इत्यादिभिः पौष्टिकैः सामग्रीभिः परिपूर्णम्।
एतत् नुस्खं प्रयतस्व
इटालियन सॉसेज
कुक्कुटेन सह निर्मितस्य इटालियनसॉसेजस्य स्वादिष्टस्य नुस्खायाः आनन्दं लभत। प्रियं डुबकी सह यथावत् वा सेवन्तु। मसालानां कोमलतायाः च सम्यक् संयोजनम्।
एतत् नुस्खं प्रयतस्व
ब्लूबेरी लेमन केक
ब्लूबेरी लेमन केक रेसिपी ब्लूबेरी तथा लेमन फ्लेवर इत्यनेन भारितम्। स्वादिष्टं चायं वा काफी केकं वा।
एतत् नुस्खं प्रयतस्व
एकः स्वस्थः तथा पूरकः सलादः
एषः स्वस्थः पूरकः च सलादः यस्य कस्यचित् कृते महान् अस्ति यः फिट् स्थातुं इच्छति। इदं भवन्तं दिवसं यावत् चलितुं प्रोटीनेन ऊर्जायाः च परिपूर्णम् अस्ति।
एतत् नुस्खं प्रयतस्व
डोसा नुस्खा
गृहे एव सम्यक् डोसा-बैटरं कथं निर्मातव्यम् इति ज्ञात्वा दक्षिणभारतीय-नाश्ता-भोजनस्य विभिन्नानि पाककृतीनि सज्जीकर्तुं तस्य उपयोगं कुर्वन्तु।
एतत् नुस्खं प्रयतस्व
घर का बना बहु बाजरा डोसा मिश्रण
स्वस्थं पौष्टिकं च Homemade Multi Millet Dosa Mix इत्यस्य आनन्दं लभत। प्राकृतिक, स्वस्थ, पारम्परिकरूपेण निर्मितसामग्रीभ्यः निर्मितम्। संरक्षक-रहितं, कृत्रिमवर्णं नास्ति ।
एतत् नुस्खं प्रयतस्व
11 बालकानां कृते स्वस्थं सरलं च भोजनविचाराः
स्वादिष्टजलपानैः अवशिष्टैः व्यञ्जनैः च बालकानां कृते संतुलितं पोषणं सुनिश्चित्य, विशालपरिवारस्य कृते उपयुक्तानि स्वस्थं सरलं च भोजनविचारं अन्वेषयन्तु।
एतत् नुस्खं प्रयतस्व
तवा वेग पुलाओ
मसालानां विविधशाकानां च मिश्रणेन सह स्वादिष्टं सुलभं च तवा वेज पुलाओ नुस्खा। निर्देशाः समाविष्टाः।
एतत् नुस्खं प्रयतस्व