Bulgur, Quinoa, अथवा Cracked Wheat इत्यनेन सह Tabbouleh Salad कथं निर्मातव्यम्

सामग्री
- १/२ कप बुलगुर् (क्विनोआ तथा क्रैकड् गोधूमसंस्करणस्य नुस्खाटिप्पणी पश्यन्तु)
- १ निम्बू
- १ तः २ बृहत् समतलपत्रस्य अजमोदस्य गुच्छाः, प्रक्षालिताः शुष्काः च
- १ पुदीनास्य विशालः गुच्छः, प्रक्षालितः शुष्कः
- २ स्कैलियनः
- २ मध्यमः टमाटरः
- १/४ कप अतिरिक्त-कन्या-जैतून-तैलं, विभक्तं
- १/२ चम्मच लवणं
- १/४ चम्मच मरिच
- १ लघु ककड़ी (वैकल्पिकम्)
निर्देशाः
- बुलगुरं सिञ्चन्तु । बुलगुरं लघुकटोरे स्थापयित्वा अतीव उष्णेन (उबालात् एव) जलेन १/२-इञ्च् यावत् आच्छादयन्तु। मृदु न भवति परन्तु अद्यापि चर्वणीयं यावत् सिक्तुं पार्श्वे स्थापयन्तु, प्रायः २० निमेषाः ।
- ओषधीः शाकानि च सज्जीकुरुत । बुलगुरः सिक्तं भवति यावत् निम्बस्य रसं कृत्वा अजमोदं पुदीनाञ्च खण्डयन्तु । एतावता बुलगुरस्य कृते भवन्तः मोटेन १ १/२ कपः पैक्ड् कटलः अजमोदः १/२ कपः पैक्ड् कटलः पुदीना च आवश्यकः भविष्यति । स्कैलियन्स् कृशतया खण्डयन्तु यत् एकस्य राशौ १/४ चषकस्य बराबरम्। टमाटरं मध्यमं कटयन्तु; ते मोटेन १ १/२ चषकाणां बराबराः भविष्यन्ति। मध्यमं ककड़ीं कटयन्तु, प्रायः १/२ चषकं।
- बुलगुरं परिधायन्तु। यदा बुलगुरः भवति तदा अतिरिक्तं जलं निष्कास्य विशाले कटोरे स्थापयन्तु । २ चम्मच जैतुनतैलं, १ चम्मचनिम्बूरसं, १/२ चम्मच लवणं च योजयन्तु । धान्यानां लेपं कर्तुं टॉस् कुर्वन्तु। यथा यथा भवन्तः ओषधीनां शाकानां च प्रिपिंग् समाप्तं कुर्वन्ति तथा तथा तान् बुलगुर् इत्यनेन सह कटोरे योजयन्तु, परन्तु ददस् टमाटरस्य अर्धं भागं अलङ्कारार्थं उपयोक्तुं आरक्षितं कुर्वन्तु।
- ऋतुः कृत्वा टॉस् कुर्वन्तु। कटोरे २ चम्मच अधिकं जैतुनतैलं अपरं १ चम्मचं निम्बूरसं वैकल्पिकं च मसाला च योजयन्तु । सर्वं एकत्र क्षिपन्तु, स्वादनं कुर्वन्तु, आवश्यकतानुसारं मसालानां समायोजनं कुर्वन्तु।
- शोभनं कुर्वन्तु। सेवितुं तब्बौले आरक्षितटमाटरेन, कतिपयैः सम्पूर्णपुदीनाशालैः च अलङ्कृत्य स्थापयन्तु । पटाखा, ककड़ी स्लाइस्, ताजा रोटिका, पिटा चिप्स् वा सह कक्षतापमाने सेवयन्तु ।