किचन फ्लेवर फिएस्टा

सबुदाना पिलाफ

सबुदाना पिलाफ

सामग्री :

सबुदाना / टैपिओका मोती - १ कप जैतुनतैल - २ चम्मच प्याज - १/२ हरित मिर्च - १ १/२ चम्मच करीपत्रम् - १ चम्मच सर्षपः बीज - 1/2 चम्मच जीरे - 1/2 चम्मच जल - 1 1/2 कप आलू - 1/2 कप हल्दी चूर्ण - 1/8 चम्मच हिमालयन गुलाबी नमक - 1/2 चम्मच शुष्क भुनी हुए मूंगफली - 1/4 कप धनिया पत्राणि - १/४ कप चूणस्य रसः - २ चम्मच

तयारणम् :

सबुदाना / टैपिओका मौक्तिकानि ३ घण्टापर्यन्तं स्वच्छं कृत्वा भिजन्तु, ततः जलं निष्कासयन्तु पार्श्वे च स्थापयतु। अधुना एकं चटनी-कड़ाही गृहीत्वा तत् तापयन्तु तथा जैतुन-तैलं योजयन्तु ततः सर्षपं योजयन्तु, जीराणि तत् स्फुटतु। अधुना करीपत्रैः सह प्याजं, हरितमरिचस्य चॉपिङ्ग्स् योजयन्तु । अधुना लवणहल्दीचूर्णं पक्वं आलू च योजयित्वा सम्यक् पचन्तु । टैपिओका मोती, भृष्टं मूंगफली धनियापत्रं च योजयित्वा २ निमेषपर्यन्तं पचन्तु। अधुना चूर्णरसं योजयित्वा ततः सम्यक् मिश्रयित्वा उष्णं सेवन्तु!