किचन फ्लेवर फिएस्टा

इटालियन सॉसेज

इटालियन सॉसेज

सामग्री:
-कुक्कुटस्य अस्थिरहितघनानि 1⁄2 किलो
-डार्क सोया सॉस 1 & 1⁄2 चम्मच
-जैतूनतैलं 2 चम्मच
-पपरीका चूर्णं 2 चम्मच
-काली मिर्च चूर्ण (Black pepper powder) 1⁄2 चम्मच
-लेहसन पेस्ट (लहसुन पेस्ट) 1 चम्मच
-शुष्क अजवायन 1 चम्मच
-शुष्क अजमोद 1⁄2 चम्मच
-शुष्क थाइम 1⁄2 चम्मच
-नामक (नमक) १ चम्मच या स्वाद के अनुसार
-लाल मिर्च (लाल मिर्च) कुचल १ चम्मच
-शुष्क दुग्धचूर्ण १ & 1⁄2 चम्मच
-परमेसन पनीर २ & 1⁄2 चम्मच (वैकल्पिक)
-सौनफ (मेथीबीजानि) चूर्णं 1⁄2 चम्मच
-तर्जनार्थं पाकतैलं

दिशा:
-चॉपरमध्ये कुक्कुटस्य अस्थिरहितघनानि, डार्क सोया सॉस, जैतुनतैलं, पपरीकाचूर्णं, कृष्णमरिचचूर्णं, लशुनस्य पेस्टं, शुष्कं अजवायन, शुष्कं अजमोदं, शुष्कं थाइमं, लवणं, रक्तमरिचं मर्दितं, शुष्कं दुग्धचूर्णं, पार्मेसनपनीरचूर्णं, सौंफबीजं च यावत् सम्यक् संयोजितं न भवति (स्निग्धं स्थिरता भवितुमर्हति)।

-कार्यपृष्ठे क्लिंग् फिल्मं स्थापयन्तु।
-पाकतैलेन हस्तौ स्नेहयन्तु, कुक्कुटमिश्रणं गृहीत्वा तत् रोल कुर्वन्तु।
-क्लिंग् फिल्म् इत्यस्य उपरि स्थापयित्वा, लपेटयन्तु & रोल कुर्वन्तु तथा च tie the edges (makes 6).
-उष्णजलमध्ये सज्जानि सॉसेजानि योजयित्वा ८-१० निमेषान् यावत् उबालयन्तु ततः तत्क्षणमेव हिमशीतलजलेन ५ निमेषान् यावत् सॉसेजं योजयन्तु ततः क्लिंग् फिल्मं निष्कासयन्तु।
-संग्रहं कर्तुं शक्यते फ्रीजरे १ मासपर्यन्तं यावत् ।
-तर्जने वा ग्रिल-पैन्-मध्ये पाकतैलं योजयित्वा सॉसेजं सुवर्णभूरेण यावत् भर्जयन्तु ।