आलू कि भुजिया रेसिपी

आलू की भुजिया इति सरलं सुगन्धितं च नुस्खा यत् प्रत्येकस्मिन् पाकशालायां प्राप्यमाणानां न्यूनतमसामग्रीणां उपयोगेन निर्मातुं शक्यते। तत् निर्मातुं अधोलिखितानि पदानि अनुसृत्य कार्यं कुर्वन्तु। सामग्री : - ४ मध्यम आकारस्य आलू (आलू) - २ चम्मच तैल - १/४ चम्मच असफोएटिडा (हिंग) - १/२ चम्मच जीरा (जीरा) - १/४ चम्मच हल्दी चूर्ण (हल्दी) - १/२ चम्मच लाल चिली चूर्ण - १ चम्मच धनिया चूर्ण (धनिया चूर्ण) - १/४ चम्मच शुष्क आम चूर्ण (अमचुर) - १/२ चम्मच गरम मसाला - स्वादनुसारं लवणं - १ चम्मच कटा धनियापत्र निर्देशः - आलू छिलका पतले, समप्रमाणस्य खण्डाः । - एकस्मिन् कड़ाहीयां तैलं तापयित्वा असफोएटिडा, जीरकं, हल्दीचूर्णं च योजयन्तु। - आलूषु मिश्रयन्तु, हल्दीना लेपयन्तु। - यदा कदा हलचलं कृत्वा प्रायः ५ निमेषान् यावत् पचन्तु। - रक्तमरिचचूर्णं, धनियाचूर्णं, शुष्कं आमचूर्णं, लवणं च योजयन्तु। - सम्यक् क्षोभयन्तु, यावत् आलू मृदु न भवति तावत् पाकं कुर्वन्तु। - अन्ते गरम मसाला, कटा धनियापत्रं च योजयन्तु। आलू कि भुजिया सेवितुं सज्जा अस्ति। स्वादिष्टं कुरकुरे च आलू की भुजियां रोटी, पराथं वा पुरी वा सह आनन्दं लभत। तस्मिन् सम्यक् सन्तुलिताः मसालाः भवतः रसगुल्मान् अवश्यमेव प्रलोभयिष्यन्ति । भवन्तः स्वस्य पसन्दस्य अनुरूपं अतिरिक्तं तीक्ष्णस्वादं प्राप्तुं किञ्चित् निम्बूरसेन अपि शीर्षस्थाने स्थापयितुं शक्नुवन्ति!