उच्च प्रोटीन मूंगफली डोसा नुस्खा

उच्चप्रोटीनयुक्तस्य मूंगफलीडोसस्य सामग्रीः :
- मूंगफली वा मूंगफली
- तण्डुल
- उराददाल
- चना दाल
- मूंगदाल
- करीपत्र
- हरितमरिच
- अदरक
- प्याज< /li>
- लवण
- तैलं वा घृतं वा
इदं उच्चप्रोटीनयुक्तं मूंगफलीदोसा अविश्वसनीयतया स्वादिष्टं पौष्टिकं च भवति । तस्य निर्माणार्थं सिक्तं निष्कासितं च तण्डुलं, चनादालं, उराददालं, मूंगदालं च ग्राइण्डरे संयोजयित्वा आरभत । मूंगफली, लवणं, करीपत्रं, अदरकं, हरितमरिचं च योजयन्तु । एतानि सामग्रीनि स्निग्धं पिष्टकं स्थिरतां यावत् पिष्टयन्तु। अस्य पिष्टकस्य स्रुचपूर्णं उष्ण-कणिकायां पातयित्वा गोल-आकारं निर्मायताम् । किञ्चित् तैलं घृतं वा सिञ्चित्वा डोसां यावत् सुवर्णवर्णं न भवति तावत् पचन्तु। एकदा डोसा कुरकुरा भवति तदा तत् कड़ाहीतः निष्कास्य चटनी वा साम्बरेन वा उष्णं सेवन्तु। एषा डोसा न केवलं प्रोटीनयुक्ता अपितु महान्, स्वस्थः प्रातःभोजनस्य विकल्पः अपि करोति।