मलाईदार फाइबर एवं प्रोटीन समृद्ध चना शाकाहारी सलाद

सामग्री
- इति
- सुपारीमूलम् १ ( वाष्पयुक्तं भृष्टं वा)
- दधि/ हङ्ग दही ३-४ चम्मच
- मूंगफली मक्खन १.५ चम्मच
- लवणं स्वादु इति
- मसाला (शुष्कौषधीः, लशुनचूर्णं, मरिचचूर्णं, धनियाचूर्णं, कृष्णमरिचचूर्णं, भृष्टजीरचूर्णं, अजवायनचूर्णं, अमचूरचूर्णं)
- वाष्पयुक्तं मिश्रितं शाकं १.५-२ चषकम्
- उष्णकृष्णचना १ कप
- भृष्टं बूण्डी १ चम्मच
- इमली/ इमली कि चटनी २ चम्मच (वैकल्पिक)
दिशा
सुपारीं पिष्ट्वा पिष्टं करणीयम्।
एकस्मिन् कटोरे चुकन्दरमूलपिष्टं, दधि, मूंगफलीमक्खनं, लवणं & मसाला च संयोजयित्वा मलाईयुक्तं जीवन्तं वासः भवति।
भवन्तः 3 दिवसपर्यन्तं फ्रिजमध्ये वासः संग्रहीतुं शक्नुवन्ति।
अन्यस्मिन् कटोरे शाकानि, उष्णं चना, किञ्चित् लवणं, बूण्डी & इम्ली चटनी च संयोजयित्वा सम्यक् मिश्रयन्तु।
सेवनार्थं केन्द्रे २-३ Tbsp dressing योजयन्तु & चम्मचेन किञ्चित् प्रसारयन्तु।
शाकानि, चना मिश्रणं उपरि स्थापयन्तु।
मध्याह्नभोजनाय पार्श्वरूपेण वा आनन्दं लभत।
एतत् नुस्खं द्वयोः जनानां सेवां करोति।