किचन फ्लेवर फिएस्टा

सचमुच उत्तम आमलेट नुस्खा

सचमुच उत्तम आमलेट नुस्खा

वास्तवमेव उत्तमम् OMELETTE RECIPE:

    इति
  • १-२ चम्मचं नारिकेलं घृतं, जैतुनतैलं वा*
  • २ बृहत् अण्डानि, ताडितानि
  • लवणमरिचस्य चिमटम्
  • २ चम्मच खण्डितं पनीरं
इति

दिशा:

लघुकटोरे अण्डानि क्रन्दित्वा यावत् सम्यक् मिश्रितं तावत् हंसेन ताडयन्तु ।

८ इञ्च् व्यासस्य नॉन स्टिक स्किलेट् मध्यमे न्यूनतापे तापयन्तु।

तैलं घृतं वा कड़ाहीयां द्रवयित्वा परितः भ्रामयित्वा कड़ाहीतलं लेपयन्तु ।

कड़ाहीयां अण्डानि योजयित्वा लवणं मरिचं च मसाला ।

अण्डानि यथा यथा स्थापनं आरभन्ते तथा तथा कड़ाही परितः मन्दं चालयन्तु। अण्डानां धाराः कड़ाहीकेन्द्रं प्रति आकर्षयितुं रोचते, शिथिलानि अण्डानि प्रस्रवन्ति ।

यावत् भवतः अण्डानि स्थापितानि न भवन्ति, भवतः आमलेटस्य उपरि शिथिलस्य अण्डस्य कृशः स्तरः न भवति तावत् यावत् निरन्तरं कुर्वन्तु ।

आमलेट्-अर्धे पनीरं योजयित्वा आमलेटं स्वयमेव गुञ्जयित्वा अर्धचन्द्रं निर्मायताम् ।

कड़ाहीतः बहिः स्लाइड् कृत्वा आनन्दं लभत।
*नॉन-स्टिक-कड़ाहीषु कदापि नॉन-स्टिक-पाक-स्प्रे-इत्यस्य उपयोगं न कुर्वन्तु। ते भवतः कड़ाहीनाशं करिष्यन्ति। अपि तु घृतस्य तैलस्य वा पटं लप्यताम् ।

प्रति आमलेट् पोषकद्रव्याणि : कैलोरी : २३५; कुल वसा : 18.1g; संतृप्त वसा: 8.5g; कोलेस्टेरोल: 395mg; सोडियम 200g, कार्बोहाइड्रेट: 0g; आहार तन्तुः 0g; शर्कराः 0g; प्रोटीनम् : १५.५g