किचन फ्लेवर फिएस्टा

स्ट्रॉबेरी जाम

स्ट्रॉबेरी जाम

सामग्री :

  • स्ट्रॉबेरी ९०० ग्राम
  • शर्करा ४०० ग्राम
  • एकं चुटकी लवणं
  • li>सिरका १ चम्मच

विधयः :

- स्ट्रॉबेरी सम्यक् प्रक्षाल्य पट्टिकां शुष्कं कुर्वन्तु, यदि पत्रैः सह शिरः अधिकं छटां कुर्वन्तु तथा च स्ट्रॉबेरीं भवतः प्राधान्यानुसारं चतुर्थांशेषु वा लघुखण्डेषु वा छिनत्तु, यदि भवतः जामः स्निग्धः भवितुं रोचते तर्हि मम जामः किञ्चित् खण्डितः भवतु इति मम रोचते।

- कटा स्ट्रॉबेरीः वॉक् मध्ये स्थानान्तरयन्तु, सर्वाधिकं प्राधान्यम् नॉन-स्टिक वॉकस्य उपयोगं कुर्वन्तु, शर्करां, एकं चुटकीं लवणं च सिरकं च योजयित्वा सम्यक् मिश्रयन्तु ततः ज्वालाम् अल्पतापे चालू कुर्वन्तु। लवणं, सिरकं च योजयित्वा वर्णः, स्वादः च उज्ज्वलः भविष्यति तथा च शेल्फ् आयुः निर्वाहयितुं साहाय्यं करिष्यति।

- यावत् शर्करा सम्पूर्णतया विलीयते तावत् लघुतया क्षोभयन्तु, नियमितान्तरेण सम्पूर्णतया च क्षोभयन् न्यूनज्वालायां पचन्तु पाकप्रक्रिया, इदानीं यावत् मिश्रणं किञ्चित् जलीयं भविष्यति।

- एकदा स्ट्रॉबेरी मृदुतां प्राप्ते तदा स्पैटुलासाहाय्येन तान् पिष्टं कुर्वन्तु।

- १० निमेषपर्यन्तं पाकं कृत्वा ज्वाला वर्धयन्तु to medium flame.

- पाकप्रक्रिया शर्करां द्रवयिष्यति & पचति तथा च स्ट्रॉबेरीं भङ्गयिष्यति। एकदा शर्करा द्रविता जातः तदा सा उष्णतां प्रारभते तथा च किञ्चित् घनीभूता अपि अभवत्।

- पाककाले उपरि निर्मितं फेनं निष्कास्य परित्यजन्तु।

- ४५ यावत् पाकं कृत्वा -60 मिनिट्, तस्य सज्जतां पश्यन्तु, प्लेट् मध्ये जामस्य एकं डॉलपं पातयित्वा, किञ्चित्कालं यावत् शीतलं कर्तुं ददातु तथा च प्लेट् तिर्यक् कुर्वन्तु, यदि जामः स्लाइड् भवति तर्हि तत् प्रवाहितं भवति तथा च भवन्तः कतिपयानि अधिकनिमेषाणि यावत् पचितुं प्रवृत्ताः सन्ति तथा च यदि it stays, strawberry jam is done.

- अधिकं न पचन्तु इति सुनिश्चितं कुर्वन्तु, यतः जामः शीतलं भवति चेत् स्थूलः भविष्यति। जामस्य संग्रहणार्थम् : जामस्य शेल्फ-लाइफ-निर्वाहार्थं सु-निष्फल-काच-जार-मध्ये संग्रहणं कुर्वन्तु, नसबन्दी-करणाय, स्टॉक-घटे जलं स्थापयित्वा काच-जारं, चम्मचम्, चिमटं च कतिपयानि निमेषाणि यावत् उबालयन्तु, सुनिश्चितं कुर्वन्तु यत् प्रयुक्तः काचः तापः भवितुम् अर्हति प्रमाणं। उष्णजलात् निष्कास्य वाष्पं निर्गन्तुं ददातु & जारं सम्पूर्णतया शुष्कं भवति। अधुना जारे जामं योजयन्तु, भवन्तः उष्णं चेदपि जामं योजयितुं शक्नुवन्ति, ढक्कनं पिधाय कतिपयनिमेषान् यावत् क्वथने जले पुनः निमज्जयितुं शक्नुवन्ति, यत् शेल्फ् लाइफ् वर्धयितुं शक्यते जामः शीतलकस्य अन्तः संग्रहीतुं द्वितीयस्य डुबकीयाः अनन्तरं जामः कक्षतापमानं यावत् शीतलं कर्तुं ददातु ततः भवन्तः उत्तमं ६ मासान् यावत् शीतलकं स्थापयितुं शक्नुवन्ति ।