किचन फ्लेवर फिएस्टा

Page 26 इत्यस्य 45
नई शैली खस्ता फ्रेंच फ्राई नुस्खा

नई शैली खस्ता फ्रेंच फ्राई नुस्खा

आलू फ्रेंच फ्राई नुस्खा। ओवनं विना सुलभं स्वादिष्टं च आलूभटम्। शीघ्रं प्रातःभोजनं स्वस्थं जलपानं च नुस्खा

एतत् नुस्खं प्रयतस्व
न ओवन कदली अण्ड केक

न ओवन कदली अण्ड केक

कदलीफलस्य अण्डस्य केकस्य स्वादिष्टं सुलभं च नुस्खा यत् ५ निमेषेभ्यः न्यूनेन समये निर्मातुं शक्यते। प्रातःभोजार्थं वा द्रुतजलपानार्थं वा परिपूर्णम्।

एतत् नुस्खं प्रयतस्व
दल मखानी नुस्खा

दल मखानी नुस्खा

दलमखानी भारतस्य सर्वाधिकप्रसिद्धदालेषु अन्यतमम् अस्ति । इदं दलमखानी-व्यञ्जनं सूक्ष्मधूम्रयुक्तस्वादयुक्तं मसूरस्य मलाईयुक्तं च सह भोजनालयशैल्याः संस्करणम् अस्ति ।

एतत् नुस्खं प्रयतस्व
सूजी पट्टी

सूजी पट्टी

भारतीयजलपानस्य सूजी पैटीजस्य नुस्खा।

एतत् नुस्खं प्रयतस्व
हैदराबादी शैली में फल क्रीम चाट

हैदराबादी शैली में फल क्रीम चाट

हैदराबादीशैल्याः एकः आनन्ददायकः सुलभः च Fruit Cream Chaat नुस्खा। कस्यापि अवसरस्य कृते परिपूर्णम्। उत्तमस्वादार्थं शीतलं सेवन्तु।

एतत् नुस्खं प्रयतस्व
चिकन पनीर ढोलक

चिकन पनीर ढोलक

कुक्कुटपनीरस्य ढोलकस्य स्वादिष्टः नुस्खा। आङ्ग्लभाषायां विस्तृतनिर्देशाः।

एतत् नुस्खं प्रयतस्व
मीठी दही फुलकी

मीठी दही फुलकी

इफ्तारस्य कृते परिपूर्णं स्फूर्तिदायकं च जलपानं मीठी दही फुल्की निर्मातुं शिक्षन्तु

एतत् नुस्खं प्रयतस्व
आलू पराठा नुस्खा

आलू पराठा नुस्खा

आलू, पिष्ट, अन्य सामान्य सामग्री सहित आलू पराठा नुस्खा। अपूर्णा सूचना

एतत् नुस्खं प्रयतस्व
स्मोकी चोलाय

स्मोकी चोलाय

साहसिकस्वादैः सह भवतः सेहरी मसाला कर्तुं द्रुतं स्मोकी चोले नुस्खा। पूरी वा पराथेन वा सेवयेत्।

एतत् नुस्खं प्रयतस्व
ग्रीक क्विनोआ सलाद

ग्रीक क्विनोआ सलाद

भूमध्यसागरीय-मोड़युक्तः स्वस्थः, स्वादिष्टः ग्रीक-क्विनोआ-सलाद-नुस्खा, २५ मिनिट् यावत् भवति, भोजनस्य सज्जतायै च परिपूर्णः अस्ति ।

एतत् नुस्खं प्रयतस्व
रिगाटोनी मलाईयुक्त रिकोटा पालकं च सह

रिगाटोनी मलाईयुक्त रिकोटा पालकं च सह

भूमध्यसागरीय आहारभोजनं ३० निमेषेभ्यः न्यूनेन समये आज़मायन्तु मलाईयुक्त रिकोटा पालकं च सह रिगाटोनी इत्यस्य एतया नुस्खायाः सह। स्वादिष्टभोजनाय जैतुनतैलं, रिकोटापनीरं, ताजाः पालकः, पार्मेसनपनीरं च अन्तर्भवति ।

एतत् नुस्खं प्रयतस्व
रमजानस्य कृते ६ न्यूनबजटस्य इफ्तारस्य वस्तूनि

रमजानस्य कृते ६ न्यूनबजटस्य इफ्तारस्य वस्तूनि

रमजानस्य कृते शीघ्रं सुलभं च न्यूनबजटस्य कुक्कुटस्य इफ्तारस्य व्यञ्जनानि।

एतत् नुस्खं प्रयतस्व
मलाई ब्रोकोली विथ नो मलाई रेसिपी

मलाई ब्रोकोली विथ नो मलाई रेसिपी

मलाई ब्रोकोली, खस्ता मशरूम, कोलस्ला सैण्डविच, प्रोटीन-समृद्धं सोया कबाब च सहित स्वादिष्टाः स्वस्थाः च नुस्खाः ।

एतत् नुस्खं प्रयतस्व
घर का बना लिमो पानी मिक्स

घर का बना लिमो पानी मिक्स

ताजगीं पेयं फलवर्धनं च कृते गृहे निर्मितं Limo Pani Mix सहजतया निर्मायताम्। २ मासपर्यन्तं उत्तमम्।

एतत् नुस्खं प्रयतस्व
गली शैली क्यूमा समोसा

गली शैली क्यूमा समोसा

सड़कशैलीयाः qeema samosas इत्यस्य नुस्खा। सामग्रीः, भर्जनस्य, बेकिंगस्य, वायुतर्जनस्य च निर्देशाः समाविष्टाः सन्ति ।

एतत् नुस्खं प्रयतस्व
पनीरयुक्त आलू आमलेट

पनीरयुक्त आलू आमलेट

पनीरयुक्तः आलू आमलेटस्य नुस्खा, द्रुतं सुलभं च भोजनविकल्पः।

एतत् नुस्खं प्रयतस्व
शिवरात्रि व्रत थाली

शिवरात्रि व्रत थाली

सिंघरे की कटली, गजर मखाना खीर, आलू तामातर सब्जी, फल दही, चटनी, तथा सामा राइस पैनकेक सहित शिवरात्रि व्रत के स्वादिष्ट विशेष रूप से तैयार नुस्खा।

एतत् नुस्खं प्रयतस्व
इरानी चिकन पुलाओ

इरानी चिकन पुलाओ

अविश्वसनीयरूपेण सुगन्धितं इरानी चिकन पुलाओ नुस्खा यस्य आनन्दः सर्वेषां कृते भविष्यति।

एतत् नुस्खं प्रयतस्व
मूंग दल पराथा

मूंग दल पराथा

मूंगदल पराथस्य तत्क्षणिक अचारस्य च एकः नुस्खा। गृहे निर्मित मूंग दाल पराठा के निर्देश।

एतत् नुस्खं प्रयतस्व
गोभी अण्डानां नुस्खा

गोभी अण्डानां नुस्खा

एकः सरलः, स्वस्थः गोभी-अण्डानां नुस्खा यः स्वादिष्टं प्रातःभोजनं वा रात्रिभोजनं वा करोति।

एतत् नुस्खं प्रयतस्व
भृष्ट मखाना चाट

भृष्ट मखाना चाट

वजन घटाने प्रोटीन आहार च स्वस्थ भुनी मखाना चाट नुस्खा।

एतत् नुस्खं प्रयतस्व
गाजर कस्टर्ड नुस्खा

गाजर कस्टर्ड नुस्खा

इदं गाजरस्य कस्टर्डस्य नुस्खा अस्ति, इदं ग्रीष्मकालस्य कृते उपयुक्तं सुलभं स्वादिष्टं च पेयस्य नुस्खा अस्ति। रमजान-काले इफ्तार-विशेष-मिष्टान्नरूपेण अपि सेवनं कर्तुं शक्यते ।

एतत् नुस्खं प्रयतस्व
सरल आलू गोष्ट नुस्खा

सरल आलू गोष्ट नुस्खा

आलू गोष्ट् इति भारतीय उपमहाद्वीपात् उत्पन्नः लोकप्रियः करी अस्ति । एतत् नुस्खं दिल्लीशैल्याः सज्जतां प्रकाशयति तथा च विशेषानुष्ठानानां कृते उपयुक्तं स्वादिष्टं बहुमुखी च मुख्यं भोजनं प्रदाति।

एतत् नुस्खं प्रयतस्व
१५ मिनिट् तत्क्षणं रात्रिभोजनम्

१५ मिनिट् तत्क्षणं रात्रिभोजनम्

प्रदत्तजालस्थललिङ्के न प्राप्यमाणा सामग्री

एतत् नुस्खं प्रयतस्व
वर्मिसेल्लि बक्लावा

वर्मिसेल्लि बक्लावा

रमजानस्य भावनां मोड़ेन उत्सवं कुर्वन्तु! भवतः उत्सवसमागमानाम् कृते मध्यपूर्वीयस्वादानाम् एकः आनन्ददायकः संलयनः।

एतत् नुस्खं प्रयतस्व
घर का बना ताल्बिना मिश्रण

घर का बना ताल्बिना मिश्रण

अस्माकं नुस्खायाः उपयोगेन Homemade Talbina Mix इत्यस्य निर्माणं कर्तुं शिक्षन्तु। ताल्बिना, यवदलिया इति अपि ज्ञायते, अनेकाः स्वास्थ्यलाभाः सन्ति, मधुरं वा स्वादिष्टं वा कर्तुं शक्यते । अद्यैव अस्माकं Talbina नुस्खायाः सह यवस्य दलियाम् अवलोकयन्तु!

एतत् नुस्खं प्रयतस्व
लाल चटनी नुस्खा

लाल चटनी नुस्खा

एतेन सरलेन नुस्खेन सेकेण्ड्-मात्रेषु रक्त-चटनी-निर्माणं कथं करणीयम् इति ज्ञातव्यम्। रमजानस्य वा यात्रायाः वा कृते परिपूर्णम्। स्वादिष्टसहचरतायै तप्तवस्तूना सह परोक्ष्यताम्।

एतत् नुस्खं प्रयतस्व
बैसन आलू वर्ग

बैसन आलू वर्ग

न्यूनतैलयुक्तः अतीव स्वादिष्टः इफ्तारस्य नुस्खा। एते baisan Potato Squares भवन्तं पकोरा-वाइब्ं दास्यन्ति परन्तु नूतनरीत्या। अतः कृत्वा, खादन्तु, साझां कुर्वन्तु च।

एतत् नुस्खं प्रयतस्व
ज्वरः

ज्वरः

इड्ली तथा टमाटर सूप सहित ज्वरस्य व्यञ्जनानि। सामग्रीनां, निर्माणस्य च विषये सूचनाः सन्ति ।

एतत् नुस्खं प्रयतस्व
मसाला बैंगन कि सबजी

मसाला बैंगन कि सबजी

Baingan Masala Recipe समृद्धजीवन्तटमाटरस्य स्वादैः परिपूर्णः भारतीयः व्यञ्जनः। आलू बैंगन मसाला आलू, बैंगन च प्याज, टमाटर इत्यनेन सह पाकं कृत्वा निर्मितः स्वादिष्टः सुस्वादयुक्तः च पंजाबी करी नुस्खा अस्ति । Preeti veg kitchen में भरवा बैंगन बनाना सीखें।

एतत् नुस्खं प्रयतस्व
जैकफ्रूट बिरयानी

जैकफ्रूट बिरयानी

Jack Fruit Dum Biryani Recipe कथं करणीयम् इति ज्ञातव्यम्। अस्मिन् शाकाहारीव्यञ्जने भारतीयव्यञ्जनस्य मुख्यसामग्रीरूपेण कच्चा जकफ्रूट् दृश्यते ।

एतत् नुस्खं प्रयतस्व