किचन फ्लेवर फिएस्टा

सूजी पट्टी

सूजी पट्टी
खदायां जलं २ चषकं जलं योजयित्वा क्वाथयन्तु। अधुना 1tsp लवणं , 2 tsp तेलं 1 कप सूजी च योजयन्तु उच्चज्वालायां निरन्तरं हलचलं कुर्वन्तु यावत् मोटं न च गांठमुक्तं न भवति।कवरं कृत्वा 5-10 min यावत् विश्रामं कुर्वन्तु। एकस्मिन् कटोरे उबले आलू योजयन्तु तत् मशं कुर्वन्तु ततः 1 चम्मच मरिचस्य खण्डाः 1 चम्मच चाट मसाला, 1 चम्मच भुक्तजीरचूर्णं, 1/2चम्मच कालीमरिचचूर्णं,स्वादनुसारं लवणं,2चम्मच आटा, सूक्ष्मतया कटा प्याजः, शिमला मिर्च, गाजर ,हरी मिर्चः धनियापत्राणि च योजयन्तु . सम्यक् मिश्रयन्तु तर्हि भवतः भरणं सज्जं भवति अधुना सूजी पिष्ट्वा तेषु एतत् मिश्रणं पूरयन्तु गोलकं कृत्वा मध्यमज्वालायां भर्जयन्तु। प्रियं डुबकी सह उष्णं परोक्ष्यताम्