हैदराबादी शैली में फल क्रीम चाट

सामग्री :
- दूध (दुग्ध) ५००मिली
- शर्करा १⁄२ कप वा स्वादु
- मक्कापिष्ट ३ चम्मच
- दूध (दुग्ध) ३ चम्मच
- खोया ६०g
- क्रीम १ कप
- सेबस्य पासा २ मध्यम
- चीकु (सापोडिल्ला) पासा १ कप
- द्राक्षायाः बीजं विच्छिन्नं & अर्धं कृत्वा १ कप
- कदलीफलं ३-४
- किश्मिशं (किसमिशं) यथावश्यकं
- इञ्जीरः (शुष्कपिप्पलीः) आवश्यकतानुसारं कटा
- बदम (बादाम) आवश्यकतानुसार कटा
- काजु (काजू) आवश्यकतानुसार कटा
- खजूर (खजूर) बीजविहीनं & कटा ६-७< /li>
दिशा:
- कड़ाहीयां दुग्धं, शर्करां च योजयित्वा सम्यक् मिश्रयित्वा & उष्णतां आनयन्तु।
- लघुकटोरे , कुक्कुटपिष्टं, दुग्धं च योजयित्वा सम्यक् मिश्रयन्तु।
- अधुना दुग्धे विलीनं कुक्कुटपिष्टं योजयन्तु, सम्यक् मिश्रयन्तु & न्यूनज्वालायां यावत् घनीभूतं न भवति (२-३ निमेषाः) तावत् पचन्तु।
- क कटोरा, खोया योजयन्तु & सम्यक् मिश्रयन्तु।
- पृष्ठं क्लिंग् फिल्मेन आच्छादयन्तु & रेफ्रिजरेटरे शीतलं कुर्वन्तु।
- क्लिंग् फिल्म् निष्कास्य, क्रीम योजयित्वा & सम्यक् संयोजितं यावत् व्हिस्क कुर्वन्तु।
- सेबं, सपोडिला, द्राक्षाफलं, कदलीफलं, किशमिशं, शुष्कपिप्पली, बादाम, काजू, खजूर & मन्दं गुञ्जनं च योजयन्तु।
- सेवापर्यन्तं शीतलकं स्थापयन्तु।
- बादामेन अलङ्कृत्य, शुष्कपिप्पली, काजू, खजूर & शीतलं परोक्ष्यताम्!