किचन फ्लेवर फिएस्टा

हैदराबादी शैली में फल क्रीम चाट

हैदराबादी शैली में फल क्रीम चाट

सामग्री :

  • दूध (दुग्ध) ५००मिली
  • शर्करा १⁄२ कप वा स्वादु
  • मक्कापिष्ट ३ चम्मच
  • दूध (दुग्ध) ३ चम्मच
  • खोया ६०g
  • क्रीम १ कप
  • सेबस्य पासा २ मध्यम
  • चीकु (सापोडिल्ला) पासा १ कप
  • द्राक्षायाः बीजं विच्छिन्नं & अर्धं कृत्वा १ कप
  • कदलीफलं ३-४
  • किश्मिशं (किसमिशं) यथावश्यकं
  • इञ्जीरः (शुष्कपिप्पलीः) आवश्यकतानुसारं कटा
  • बदम (बादाम) आवश्यकतानुसार कटा
  • काजु (काजू) आवश्यकतानुसार कटा
  • खजूर (खजूर) बीजविहीनं & कटा ६-७< /li>

दिशा:

  1. कड़ाहीयां दुग्धं, शर्करां च योजयित्वा सम्यक् मिश्रयित्वा & उष्णतां आनयन्तु।
  2. लघुकटोरे , कुक्कुटपिष्टं, दुग्धं च योजयित्वा सम्यक् मिश्रयन्तु।
  3. अधुना दुग्धे विलीनं कुक्कुटपिष्टं योजयन्तु, सम्यक् मिश्रयन्तु & न्यूनज्वालायां यावत् घनीभूतं न भवति (२-३ निमेषाः) तावत् पचन्तु।
  4. क कटोरा, खोया योजयन्तु & सम्यक् मिश्रयन्तु।
  5. पृष्ठं क्लिंग् फिल्मेन आच्छादयन्तु & रेफ्रिजरेटरे शीतलं कुर्वन्तु।
  6. क्लिंग् फिल्म् निष्कास्य, क्रीम योजयित्वा & सम्यक् संयोजितं यावत् व्हिस्क कुर्वन्तु।
  7. सेबं, सपोडिला, द्राक्षाफलं, कदलीफलं, किशमिशं, शुष्कपिप्पली, बादाम, काजू, खजूर & मन्दं गुञ्जनं च योजयन्तु।
  8. सेवापर्यन्तं शीतलकं स्थापयन्तु।
  9. बादामेन अलङ्कृत्य, शुष्कपिप्पली, काजू, खजूर & शीतलं परोक्ष्यताम्!