घर का बना लिमो पानी मिक्स

सामग्री :
-काली मिर्च (काली मरिच) १ चम्मच
-जीरा (जीरा बीज) १ चम्मच
-पोदिना (पुदीनापत्रम्) मुष्टि
-हिमालयनगुलाबी लवणं १ चम्मचं वा स्वादय
-कला नामक (ब्लैक लवणं) 1⁄2 चम्मच
-शर्करा १ किलो
-निम्बूरसः १ चम्मच
-जलं २ कप
-निम्बूखण्डाः २
-नवीननिम्बूरसः २ कपः
गृहे निर्मितं लिमो पानी मिश्रणं सज्जीकुरुत:
-कड़ाहीयां,कृष्णमरिचस्य दाना,जीरा & सुगन्धितपर्यन्तं (२-३ मिनिट्) यावत् न्यूनज्वालायां शुष्करोस्ट् योजयन्तु।
-शीतलं भवतु।
-पुदीनापत्राणि १ निमेषपर्यन्तं सूक्ष्मतरङ्गेन वा यावत् सम्पूर्णतया शुष्कं न भवति ततः शुष्कपुदीनापत्राणि हस्तसाहाय्येन मर्दयन्तु।
-मसालामिश्रके,शुष्कं योजयन्तु पुदीनापत्राणि,भृष्टानि मसालानि,गुलाबी लवणं,कृष्णलवणं & सूक्ष्मचूर्णं कर्तुं पिष्ट्वा & पार्श्वे स्थापयन्तु।
-एकस्मिन् वॉके,शर्करा,निम्बूरसः,जलं,निम्बूस्लाइस् योजयन्तु & शर्करापर्यन्तं न्यूनज्वालायां पचन्तु पूर्णतया द्रवति।
-निम्बूरसं योजयित्वा सम्यक् मिश्रयन्तु।
-पिष्टचूर्णं योजयित्वा,सम्पूर्णतया मिश्रयन्तु & १-२ निमेषान् यावत् पचन्तु।
-तत् स्थापयन्तु cool.
-एयर टाइट् बोतले २ मासपर्यन्तं संग्रहीतुं शक्यते (Shelf life) (yield: 1200ml)।
Homemade Limo Pani Mix:< इत्यस्मात् Limo Pani तैयारं कुर्वन्तु /p>
-एकस्मिन् मटके,हिमस्य घनकं योजयन्तु,तत्परं लिमो पानी मिश्रणं,जलं,पुदीनापत्राणि,अच्छा मिश्रणं कुर्वन्तु & परोक्ष्यन्तु!
गृहे निर्मितं लिमो पानी मिश्रणात् सोडा चूना तैयारं कुर्वन्तु:
-एकस्मिन् गिलासे,हिमघटानि सज्जीकृतानि लिमो पानी मिश्रणं,सोडाजलं & सम्यक् मिश्रयन्तु।
-पुदीनापत्रैः अलङ्कृत्य परोक्ष्यताम्!