बैसन आलू वर्ग

सामग्री:
- इति
- आलू (आलू) २ बृह
- यथावश्यकता जलं क्वाथयन्
- बैसन (ग्रामपिष्ट) २ कप
- हिमालयस्य गुलाबी लवणं १ चम्मचं वा स्वाद्य
- जीरा (जीरा) भृष्टं & मर्दितं १ चम्मच
- लाल मिर्चचूर्णं (Red chilli powder) १ चम्मचं वा स्वादयि
- हल्दी चूर्ण (हल्दी चूर्ण) 1⁄2 चम्मच
- सबुत धनिया (धनिया बीज) मर्दित १ चम्मच
- अज्वैन (करोम बीज) 1⁄4 चम्मच
- अद्रक लहसन पेस्ट (अदरक लशुन पेस्ट) 1 & 1⁄2 चम्मच
- जलम् ३ कप
- हरि मिर्च (Green chilli) कटित १ चम्मच
- प्याज (प्याज) 1⁄2 कप कटितम्
- हर धनिया (नवीन धनिया) कटित 1⁄2 कप
- पाकतैलं ४ चम्मच
- चाट मसाला
दिशा:
- कर्षकस्य साहाय्येन आलूकं कर्षयन्तु & पार्श्वे स्थापयन्तु।
- उष्णजलमध्ये,छनकं स्थापयन्तु,कसाले आलूं योजयन्तु & मध्यमज्वालायां ३ निमेषपर्यन्तं ब्लान्च कुर्वन्तु,छनयन्तु & पार्श्वे स्थापयन्तु।
- एकस्मिन् वॉकमध्ये,चनापिष्टं,गुलाबी लवणं,जीराबीजं,लालमरिचचूर्णं,हल्दीचूर्णं,धनियाबीजं,कैरोमबीजं,अदरकस्य लशुनस्य पेस्टं,जलं & सम्यक् संयोजितं यावत् व्हिस्कं कुर्वन्तु।
- ज्वालाम् प्रज्वलयन्तु,निरंतरं मिश्रयन्तु & न्यूनज्वालायां यावत् पिष्टिका न भवति तावत् पचन्तु (६-८ निमेषाः)।
- ज्वाला निष्क्रियं कुर्वन्तु,हरिद्रा मरिचं,प्याजं,ब्लन्चड् आलू,ताजा धनिया योजयन्तु & सम्यक् मिश्रयन्तु।