किचन फ्लेवर फिएस्टा

ज्वरः

ज्वरः

उपर्युक्ताहारसमूहाधारितव्यञ्जनानि :

नुस्खा १: इदली
भवता एकदिनपूर्वं सज्जता कर्तव्या।
1. प्रथमं अस्माभिः इड्ली पिष्टकं सज्जीकर्तुं आवश्यकम्
2. भवद्भ्यः ४ कप इद्ली तण्डुलस्य आवश्यकता भविष्यति यत् जलेन सम्यक् प्रक्षालितम् अस्ति 3. एतानि जले प्रायः 4 घण्टापर्यन्तं भिजन्तु। तण्डुलानां उपरि जलस्तरः २ इञ्च् उपरि भवति इति सुनिश्चितं कुर्वन्तु 4. यदा तण्डुलाः प्रायः 3 घण्टाः यावत् सिक्ताः भवन्ति तदा अस्माभिः 1 कपं विभक्तं कृष्णचनम् उरददालम् इति अपि ज्ञायते जले प्रायः 30 मिन्ट् यावत् सिक्तव्यम्। पुनः उपरि ३ इञ्च् जलस्तरं सुनिश्चितं कुर्वन्तु 5. 30 min अनन्तरं मसूरं ग्राइण्डरे योजयन्तु 6. १ कप जलं योजयन्तु 7. यावत् स्निग्धं मृदु च न भवति तावत् पिष्टव्यम्। प्रायः १५ मि 8. तदनन्तरं एतत् कटोरे स्थानान्तरयित्वा पार्श्वे स्थापयन्तु 9. तण्डुलानां जलं छानयित्वा ग्राइण्डरे योजयन्तु 10. 1 1⁄2 कप जलं योजयन्तु 11. एतत् कूपं यावत् स्निग्धं न भवति तावत् पिष्टव्यम्। एतत् प्रायः ३० मि 12. एकवारं कृत्वा तण्डुलान् मसूरेण सह मिश्रयन्तु 13. 1 चम्मच लवणं योजयन्तु 14. एतत् सम्यक् मिश्रयित्वा द्वयोः सामग्रीयोः संयोजनं कुर्वन्तु 15. एषः मृदुः पिष्टकः भवेत् 16. अधुना एतत् किण्वनं करणीयम्। एतत् प्रायः ६-८ घण्टापर्यन्तं दूरं स्थापयित्वा युक्तिः कर्तव्या । अस्य उष्णतापमानस्य आवश्यकता प्रायः ३२° से. यदि भवान् अमेरिकादेशे निवसति तर्हि ओवनस्य अन्तः स्थापयितुं शक्नोति। ओवनं न चालू कुर्वन्तु 17. एकवारं कृत्वा भवन्तः अवलोकयिष्यन्ति यत् पिष्टकः उत्थितः अस्ति 18. पुनः एतत् सम्यक् मिश्रयन्तु 19. भवतः पिष्टकः सज्जः अस्ति 20. इड्ली-सांचानां उपयोगं कुर्वन्तु। किञ्चित् तैलेन सह सिञ्चन्तु 21. अधुना प्रत्येकस्मिन् साचे प्रायः 1 चम्मच पिष्टकं स्थापयन्तु 22. एकस्मिन् पात्रे प्रायः 10-12 mins यावत् वाष्पं स्थापयन्तु 23. एकदा, कृतं भवतः निष्कासन

पूर्वं इड्ली किञ्चित् शीतलं भवतु इति ददातु

नुस्खा २: टमाटरसूप
1. एकस्मिन् पात्रे २ चम्मच जैतुनतैलं तापयन्तु 2. तस्मिन् १ चम्मच कटा प्याजं योजयन्तु 3. तान् एतत् 2 निमेषान् यावत् पचन्तु 4. अधुना, अस्मिन् १ सूक्ष्मतया कटितं टमाटरं योजयन्तु 5. अपि च रुचिनुसारं किञ्चित् लवणं मरिचं च योजयन्तु 6. हलचलं कृत्वा प्रत्येकं 1⁄2 चम्मच किञ्चित् अजवायनं शुष्कं तुलसीं च योजयन्तु 7. वयं 3 कटे मशरूमं खण्डयित्वा अस्मिन् योजयिष्यामः 8. अधुना अस्मिन् 1 1⁄2 कपं जलं योजयन्तु 9. अधुना एतत् मिश्रणं क्वाथयन्तु 10. एकवारं क्वाथं कृत्वा, 18-20 निमेषान् यावत् उष्णं कर्तुं ददातु 11.अन्ततः अस्मिन् मिश्रणे 1⁄2 कपं सूक्ष्मतया कटा पालकं योजयन्तु 12. हलचलं कृत्वा अपरं ५ निमेषान् यावत् उष्णं कर्तुं ददातु13. एतत् सम्यक् क्षोभयन्तु तथा सेवन्तु एतत् व्यञ्जनं सूपं उष्णं

सेवन्तु