
स्मोकी चोलाय
साहसिकस्वादैः सह भवतः सेहरी मसाला कर्तुं द्रुतं स्मोकी चोले नुस्खा। पूरी वा पराथेन वा सेवयेत्।
एतत् नुस्खं प्रयतस्व
ग्रीक क्विनोआ सलाद
भूमध्यसागरीय-मोड़युक्तः स्वस्थः, स्वादिष्टः ग्रीक-क्विनोआ-सलाद-नुस्खा, २५ मिनिट् यावत् भवति, भोजनस्य सज्जतायै च परिपूर्णः अस्ति ।
एतत् नुस्खं प्रयतस्व
रिगाटोनी मलाईयुक्त रिकोटा पालकं च सह
भूमध्यसागरीय आहारभोजनं ३० निमेषेभ्यः न्यूनेन समये आज़मायन्तु मलाईयुक्त रिकोटा पालकं च सह रिगाटोनी इत्यस्य एतया नुस्खायाः सह। स्वादिष्टभोजनाय जैतुनतैलं, रिकोटापनीरं, ताजाः पालकः, पार्मेसनपनीरं च अन्तर्भवति ।
एतत् नुस्खं प्रयतस्व
रमजानस्य कृते ६ न्यूनबजटस्य इफ्तारस्य वस्तूनि
रमजानस्य कृते शीघ्रं सुलभं च न्यूनबजटस्य कुक्कुटस्य इफ्तारस्य व्यञ्जनानि।
एतत् नुस्खं प्रयतस्व
मलाई ब्रोकोली विथ नो मलाई रेसिपी
मलाई ब्रोकोली, खस्ता मशरूम, कोलस्ला सैण्डविच, प्रोटीन-समृद्धं सोया कबाब च सहित स्वादिष्टाः स्वस्थाः च नुस्खाः ।
एतत् नुस्खं प्रयतस्व
घर का बना लिमो पानी मिक्स
ताजगीं पेयं फलवर्धनं च कृते गृहे निर्मितं Limo Pani Mix सहजतया निर्मायताम्। २ मासपर्यन्तं उत्तमम्।
एतत् नुस्खं प्रयतस्व
गली शैली क्यूमा समोसा
सड़कशैलीयाः qeema samosas इत्यस्य नुस्खा। सामग्रीः, भर्जनस्य, बेकिंगस्य, वायुतर्जनस्य च निर्देशाः समाविष्टाः सन्ति ।
एतत् नुस्खं प्रयतस्व
पनीरयुक्त आलू आमलेट
पनीरयुक्तः आलू आमलेटस्य नुस्खा, द्रुतं सुलभं च भोजनविकल्पः।
एतत् नुस्खं प्रयतस्व
शिवरात्रि व्रत थाली
सिंघरे की कटली, गजर मखाना खीर, आलू तामातर सब्जी, फल दही, चटनी, तथा सामा राइस पैनकेक सहित शिवरात्रि व्रत के स्वादिष्ट विशेष रूप से तैयार नुस्खा।
एतत् नुस्खं प्रयतस्व
इरानी चिकन पुलाओ
अविश्वसनीयरूपेण सुगन्धितं इरानी चिकन पुलाओ नुस्खा यस्य आनन्दः सर्वेषां कृते भविष्यति।
एतत् नुस्खं प्रयतस्व
मूंग दल पराथा
मूंगदल पराथस्य तत्क्षणिक अचारस्य च एकः नुस्खा। गृहे निर्मित मूंग दाल पराठा के निर्देश।
एतत् नुस्खं प्रयतस्व
गोभी अण्डानां नुस्खा
एकः सरलः, स्वस्थः गोभी-अण्डानां नुस्खा यः स्वादिष्टं प्रातःभोजनं वा रात्रिभोजनं वा करोति।
एतत् नुस्खं प्रयतस्व
गाजर कस्टर्ड नुस्खा
इदं गाजरस्य कस्टर्डस्य नुस्खा अस्ति, इदं ग्रीष्मकालस्य कृते उपयुक्तं सुलभं स्वादिष्टं च पेयस्य नुस्खा अस्ति। रमजान-काले इफ्तार-विशेष-मिष्टान्नरूपेण अपि सेवनं कर्तुं शक्यते ।
एतत् नुस्खं प्रयतस्व
सरल आलू गोष्ट नुस्खा
आलू गोष्ट् इति भारतीय उपमहाद्वीपात् उत्पन्नः लोकप्रियः करी अस्ति । एतत् नुस्खं दिल्लीशैल्याः सज्जतां प्रकाशयति तथा च विशेषानुष्ठानानां कृते उपयुक्तं स्वादिष्टं बहुमुखी च मुख्यं भोजनं प्रदाति।
एतत् नुस्खं प्रयतस्व
वर्मिसेल्लि बक्लावा
रमजानस्य भावनां मोड़ेन उत्सवं कुर्वन्तु! भवतः उत्सवसमागमानाम् कृते मध्यपूर्वीयस्वादानाम् एकः आनन्ददायकः संलयनः।
एतत् नुस्खं प्रयतस्व
घर का बना ताल्बिना मिश्रण
अस्माकं नुस्खायाः उपयोगेन Homemade Talbina Mix इत्यस्य निर्माणं कर्तुं शिक्षन्तु। ताल्बिना, यवदलिया इति अपि ज्ञायते, अनेकाः स्वास्थ्यलाभाः सन्ति, मधुरं वा स्वादिष्टं वा कर्तुं शक्यते । अद्यैव अस्माकं Talbina नुस्खायाः सह यवस्य दलियाम् अवलोकयन्तु!
एतत् नुस्खं प्रयतस्व
रमजान विशेष खस्ता मुर्गी पट्टियाँ नुस्खा
रमजान विशेष खस्ता मुर्गी पट्टियाँ नुस्खा
एतत् नुस्खं प्रयतस्व
लाल चटनी नुस्खा
एतेन सरलेन नुस्खेन सेकेण्ड्-मात्रेषु रक्त-चटनी-निर्माणं कथं करणीयम् इति ज्ञातव्यम्। रमजानस्य वा यात्रायाः वा कृते परिपूर्णम्। स्वादिष्टसहचरतायै तप्तवस्तूना सह परोक्ष्यताम्।
एतत् नुस्खं प्रयतस्व
बैसन आलू वर्ग
न्यूनतैलयुक्तः अतीव स्वादिष्टः इफ्तारस्य नुस्खा। एते baisan Potato Squares भवन्तं पकोरा-वाइब्ं दास्यन्ति परन्तु नूतनरीत्या। अतः कृत्वा, खादन्तु, साझां कुर्वन्तु च।
एतत् नुस्खं प्रयतस्व
ज्वरः
इड्ली तथा टमाटर सूप सहित ज्वरस्य व्यञ्जनानि। सामग्रीनां, निर्माणस्य च विषये सूचनाः सन्ति ।
एतत् नुस्खं प्रयतस्व
मसाला बैंगन कि सबजी
Baingan Masala Recipe समृद्धजीवन्तटमाटरस्य स्वादैः परिपूर्णः भारतीयः व्यञ्जनः। आलू बैंगन मसाला आलू, बैंगन च प्याज, टमाटर इत्यनेन सह पाकं कृत्वा निर्मितः स्वादिष्टः सुस्वादयुक्तः च पंजाबी करी नुस्खा अस्ति । Preeti veg kitchen में भरवा बैंगन बनाना सीखें।
एतत् नुस्खं प्रयतस्व
जैकफ्रूट बिरयानी
Jack Fruit Dum Biryani Recipe कथं करणीयम् इति ज्ञातव्यम्। अस्मिन् शाकाहारीव्यञ्जने भारतीयव्यञ्जनस्य मुख्यसामग्रीरूपेण कच्चा जकफ्रूट् दृश्यते ।
एतत् नुस्खं प्रयतस्व
No Oven Banana Egg Cake Recipe
स्वादिष्टस्य कदलीफलस्य अण्डस्य केकस्य सरलं सुलभं च नुस्खा। प्रातःभोजार्थं वा जलपानरूपेण वा महान्। न अण्डकोषस्य आवश्यकता।
एतत् नुस्खं प्रयतस्व
तत्काल ग्रीन चटनी पाउडर
तत्क्षणं हरितचटनीचूर्णस्य सुलभं नुस्खा यत् किञ्चित्कालमात्रेण हरितचटनीरूपेण परिणमति। भारतीयव्यञ्जनानां कृते महान् मसाला। शीघ्रभोजनाय हस्ते एव स्थापयन्तु!
एतत् नुस्खं प्रयतस्व
स्वस्थ फल एवं अखरोट स्मूदी नुस्खा
इदं स्वस्थं फलं अखरोटं च स्मूदी नुस्खा पोषकद्रव्यैः समृद्धं भवति तथा च शाकाहारी-अनुकूलम् अपि अस्ति । एकः स्वादिष्टः प्रातःभोजनस्य स्मूदी यः वजनवृद्ध्यर्थं परिपूर्णः अस्ति, शाकाहारी, तथा च ये स्वस्थप्रातःभोजनविकल्पान् अन्विष्यन्ति।
एतत् नुस्खं प्रयतस्व
घर का बना जमे हुए कचौरी
गृहे निर्मितं जमेन कचौरी कथं निर्मातव्यम् इति ज्ञातव्यम्, रमजानस्य सज्जतायै सर्वोत्तमम्। केवलं ५ मिनिट् मध्ये भरणं, पिष्टं, फ्रीजं च सज्जीकर्तुं सरलं नुस्खा।
एतत् नुस्खं प्रयतस्व
दक्षिणी कॉलरड ग्रीन w / धूम्रपान तुर्की पैर | कॉलरड ग्रीनस नुस्खा
धूमकेतुः टर्की-पदैः सह दक्षिण-कालार्ड-ग्रीन्स्-नुस्खा अनुसरणं कर्तुं च कर्तुं च सुलभम्। सुपर सरलं कृत्वा स्वादं स्वादं च विशालं!
एतत् नुस्खं प्रयतस्व
पनीरयुक्त प्याज रोटी जेब
महान् इफ्तारभोजनस्य स्वादयुक्तेन नुस्खेन सह Cheesy Onion Bread Pockets कथं निर्मातव्यम् इति ज्ञातव्यम्। ओल्पर्स् चीज् इत्यनेन सह स्वादिष्टं व्यञ्जनम्।
एतत् नुस्खं प्रयतस्व