किचन फ्लेवर फिएस्टा

दाल एवं आलू स्वस्थ नाश्ता नुस्खा

दाल एवं आलू स्वस्थ नाश्ता नुस्खा

सामग्री:

लाल मसूर(मसूर दाल) - १ कप

आलू - १ छिलका & कसा

गाजर - १/४ कप, कसा< /p>

कैप्सिकम् - १/४ कप, कटा

प्याज - १/४ कप, कटा

धनियापत्राणि - अल्पानि

हरिद्रा मरिच - १. १, कटा

अदरक - १ चम्मच, कटा

लाल मरिचचूर्ण - १/२ चम्मच

जीरा(जीरा) चूर्ण - १/२ चम्मच

p>

मरिचचूर्णम् - १/४ चम्मच

लवणं स्वादु

जलम् - १/२ चषकं वा आवश्यकतानुसारं वा

भर्जनार्थं तैलं

p>

पाकनिर्देशः :

रक्तमसूरस्य (मसूरदालस्य) ३० निमेषतः ३ घण्टापर्यन्तं सिक्तं कुर्वन्तु । ततः सम्यक् प्रक्षाल्य निष्कासनं कुर्वन्तु।

कटोरे सिक्तं दालं स्निग्धं पिष्टकं कृत्वा मिश्रयन्तु।

आलूकं छिलयित्वा कर्षयन्तु। जले योजयन्तु।

अपि च गाजरं कर्षयित्वा शिमलं, प्याजं, धनियापत्रं, हरितमरिचं, अदरकं च खण्डयन्तु।

कृष्टालू, कर्षितं गाजरं, कटितं शिमलं च योजयन्तु , कटितः प्याजः, कटा धनियापत्राणि, कटितानि हरितमरिचानि, कटा अदरकं, रक्तमरिचचूर्णं, जीरा (जीरा) चूर्णं, मरिचचूर्णं, दालपिष्टकस्य स्वादार्थं लवणं च। सम्यक् मिश्रयन्तु।

इष्टे क्रमेण जलं योजयित्वा प्यानकेकपिष्टकस्य स्थिरतां प्राप्तुं शक्यते।

अलक्षकड़ाहीयां वा ग्रिलमध्ये मध्यमतापे तैलं तापयन्तु।

<पृ >एकं स्रुचपूर्णं पिष्टकं कड़ाहीयां पातयित्वा समानरूपेण प्रसार्य प्यानकेकं निर्मातुम्।

यावत् अधःभागः सुवर्णवर्णः न भवति तावत् पचन्तु, ततः परं पार्श्वे यावत् सुवर्णभूरेण भवति तावत् पचन्तु, ततः पचन्तु। तैलं वा घृतं वा बून्दं

प्रियं चटनी वा अचारं वा दधि वा चटनी इत्यादिभिः सह उष्णं सेवन्तु

युक्तयः :

मसूरस्य चयनं चिनुत

भवन्तः इच्छन्ति चेत् पिष्टकं किण्वनं कर्तुं शक्नुवन्ति।

भवन्तः पिष्टकं शीतलकस्य अन्तः संग्रहीतुं शक्नुवन्ति तथा च पाकं कर्तुं सज्जाः सति शाकं योजयितुं शक्नुवन्ति

शाकस्य चयनं कुर्वन्तु

मसालान् स्वरुचिनुसारं समायोजयन्तु

कृष्टं क्वाथं कच्चं वा आलू योजयन्तु

आवश्यकतानुसारं जलं योजयन्तु

यावत् कुरकुराणां आवश्यकतां यावत् भर्जयन्तु< /p>

भवन्तः एतत् दल चिल्ला, मसूर चिल्ला, पेसरट्टु, वेजी चिल्ला इत्यादयः

इति वक्तुं शक्नुवन्ति