त्वरया करी

सामग्री
- १ पौण्ड् अस्थिहीनं, चर्महीनं कुक्कुटस्य स्तनं, १-२ इञ्च् खण्डेषु छित्त्वा
- 1⁄4 कपदधि
- २ चम्मच द्राक्षाबीजतैलं, अपि च पाकार्थं अधिकं
- १ चम्मचं कोशेर् लवणं
- १ चम्मचं पिष्टं हल्दी
- १ चम्मचं पिष्टं जीरम् < li>१ चम्मच पिष्ट धनिया
- १ चम्मच गरम मसाला
- 1⁄2 चम्मच नवपिष्टं कृष्णमरिच
- 1⁄2 चम्मचं केयेन
- २ चम्मच द्राक्षाबीजम् तैल
- १ मध्यमरक्तप्याजः, खण्डितः
- २ चम्मचः कोशेर् लवणं
- ४ इलायचीफलानि, बीजानि लघुतया मर्दितानि
- ४ सम्पूर्णानि लवङ्गाः< /li>
- ३ बृहत् लवङ्ग लशुनं, छिलितं खण्डितं च
- १-इञ्च-खण्डं अदरकं, छिलितं खण्डितं च
- १ फ्रेस्नो चिली, खण्डितं
- ८ चम्मच घृतं, घनकं विभक्तं च
- १ गुच्छं सिलेन्ट्रो, काण्डं, पत्रं च पृथक्
- १ चम्मच गरम मसाला
- १ चम्मच हल्दी
- १ चम्मच पिष्ट जीरा
- 1⁄2 चम्मच केयेन
- 1 कप टमाटरस्य प्यूरी (चटनी)
- 1⁄2 चम्मच भारी क्रीम
- 1 निम्बू, रसः च... रस
विधि
एकस्मिन् विशाले मिश्रणकटोरे कुक्कुटं, दधि, तैलं, लवणं, हल्दी, जीरकं, धनिया, गरमं च संयोजयन्तु मसाला, कृष्णमरिचः, केयेन च । कटोरा आच्छादयित्वा न्यूनातिन्यूनं ३० निमेषान् यावत् रात्रौ यावत् शीतलकं स्थापयन्तु। मध्यमे उच्चे आचने विशाले कड़ाहीयां १ चम्मच द्राक्षाबीजतैलं योजयन्तु । एकदा झिलमिलत् चेत्, मरीनेट् कृतं कुक्कुटं योजयित्वा बहिः ज्वलितं यावत् पचन्तु तथा च आन्तरिकं तापमानं १६५ डिग्री न भवति । एकस्मिन् विशाले कड़ाहीयां मध्यमतापे द्राक्षाबीजतैलं योजयन्तु। एकदा तैलं झिलमिलति तदा प्याजं लवणं च योजयित्वा यावत् प्याजाः कारमेलीकरणं न आरभन्ते तावत् पचन्तु, प्रायः ५ निमेषाः। इलायचीफलानि, लवङ्गं, लशुनं, अदरकं, मरिचं च योजयित्वा सुगन्धितं यावत् पाकं कुर्वन्तु, प्रायः ३ निमेषाः। अर्धं घृतं कड़ाहीयां योजयित्वा घृतं सम्पूर्णतया द्रवितुं क्षोभयन्तु। सिलेन्ट्रो-काण्डं, गरम मसाला, हल्दी, पिष्टजीरकं, केयेन च योजयन्तु । यावत् मसालाः टोस्ट् न भवन्ति तथा च कड़ाहीयाः अधः एकः पेस्टः निर्मातुं न आरभते तावत् यावत् पाकं कुर्वन्तु, प्रायः ३ निमेषाः । टमाटरस्य चटनी, भारी क्रीम, निम्बूरसं च योजयित्वा संयोजयितुं क्षोभयन्तु। मिश्रणं उष्णतां आनयन्तु ततः आतपात् निष्कास्य उच्चशक्तियुक्ते ब्लेण्डरे स्निग्धं यावत् ब्लिट्ज् कुर्वन्तु। सूक्ष्मजालचलनीद्वारा चटनीम् पुनः कड़ाहीयां स्थापयित्वा मध्यम-अल्प-तापे स्थापयन्तु । अवशिष्टं घृतं कड़ाहीयां योजयित्वा यावत् घृतं सम्पूर्णतया द्रवति तावत् भ्रामयन्तु। निम्बूकस्य रसं योजयित्वा मसाला समायोजयितुं स्वादं कुर्वन्तु। पक्वं कुक्कुटं चटनीयां योजयित्वा सिलेन्ट्रोपत्राणि क्षोभयन्तु। वाष्पयुक्तेन बासमतीतण्डुलेन सह सेवयेत्।