तत्काल ग्रीन चटनी पाउडर

सामग्रीः
- लेहसन (लशुन) पतले स्लाइस् ४ लवङ्ग
- हरि मिर्च (हरित मिर्च) स्लाइस् ४-५
- अद्रक (अदरक) पतले स्लाइस् १ इञ्च खण्ड< /li>
- हरा धनिया (नवीन धनिया) १ गुच्छ
- पोडिना (पुदीनापत्रम्) १ गुच्छ
- भुनय चनाय (भृष्टचना) 1⁄2 कप
- जीरा (जीरा बीज) १ चम्मच
- हिमालयन गुलाबी लवणं 1⁄2 चम्मचं वा स्वादयि
- तात्री (सिट्रिक अम्ल) 1⁄2 चम्मच
- कला नामक (काला लवणं) 1⁄2 tsp सेकेण्ड्-मात्रेषु ग्रीन-चटनी-चूर्णस्य उपयोगः कथं करणीयः :
- हरित-चटनी-चूर्णं ४ चम्मच
- उष्णजलं 1⁄2 कप
- कड़ाहीयां लशुनं,हरिद्रा मरिचानि,अदरकं & शुष्कं रोस्ट् न्यूनज्वालायां ४-५ निमेषान् यावत् योजयन्तु।
- नवीन धनिया,पुदीनापत्राणि,सुष्ठु मिश्रयन्तु & न्यूनतया शुष्करोस्ट् योजयन्तु ज्वाला यावत् सर्वाणि सामग्रीनि शुष्कं & कुरकुरा (6-8 निमेषाः) न भवन्ति।
- शीतलं भवतु।
- पिष्टचक्रे,शुष्कभृष्टानि सामग्रीनि,भृष्टचना,जीरकबीजानि,गुलाबीलवणं,सिट्रिक अम्लम्,कृष्णलवणं योजयित्वा & सम्यक् पिष्ट्वा सूक्ष्मचूर्णं कुर्वन्तु (उत्पादः: प्रायः १००g)।
- शुष्क-स्वच्छ-वायु-रोधक-जार-मध्ये १ मासपर्यन्तं संग्रहीतुं शक्यते (Shelf life)
- ग्रीन-निर्माणार्थं चटनी-चूर्णस्य उपयोगः कथं करणीयः सेकेण्ड्-मात्रेषु चटनी:
- एकस्मिन् कटोरे,4 tbs सज्जीकृतं हरितं चटनीचूर्णं,उष्णजलं योजयन्तु & सम्यक् मिश्रयन्तु।
- तप्तवस्तूना सह परोक्ष्यताम्!