आलूभिः मशरूमैः सह ब्रोकोली

व्यञ्जनसामग्री च :
- १ ब्रोकोली ।
- लवणं १ चम्मचम् ।
- ढक्कनेन आवृत्य... २ निमेषान् यावत् पचन्तु।
- ५ आलू।
- जैतूनतैलम्।
- मध्यम आतपे भर्जयन्तु।
- ५ कवकम्।
- लवणम्।
- कृष्णमरिचम्।
- दोनी।
- सुष्ठु मिश्रयन्तु।
- 2 लशुनम्।
- li>जैतूनतैलम्।
- १ प्याजम्।
- जैतूनतैलम्।
- ३ निमेषान् यावत् भर्जयन्तु।
- १ गाजरम्।
- अन्य ३ निमेषान् यावत् भर्जयन्तु ।
- १ रक्तपपरीका ।
- मशरूमं योजयन्तु ।
- सुवर्णभूरेण यावत् भर्जयन्तु ।
- लवणं।
- कृष्णमरिचम्।
- तुलसी १/२ चम्मचम्।
- शुष्कं लशुनं १/२ चम्मचम्।
- चलयित्वा यावत्... सुगन्धित, २ निमेष।
- चेरी टमाटर।
- ४ अण्ड।
- लवण। कृष्णमरिचम्।
- दुग्धं १/२ कपं / १०० मि.ली
- 180°C (350°F) तापमाने 25 निमेषान् यावत् ओवनमध्ये पचन्तु।
- पनीरं 150 g / 5.29 oz.
- पार्मेसनपनीरस्य लघुखण्डः।
- पनीरं योजयन्तु।
- 200°C (400°F) तापमाने 15 निमेषान् यावत् ओवनमध्ये पचन्तु।
- मेयोनेज् १ चम्मचम्।
- केचप १ चम्मचम्।
- २ लशुनम्।
- डिल्।
- २ अचार ककड़ी।
बोन एपेटिट!< /strong>
इति