चोले पुरी

सामग्री
मसला
1⁄4 कप घृतस्य कृते, घी
2-3 हरित इलायची, हरी इलाये
10-12 काली मरिचस्य कणिका, काली चच मिर्च दाने
1 1⁄4 tsp Cumin seeds, जीरा
5 मध्यम आकार का प्याज, स्लाइस, प्यान्या
स्वाद के अनुसार नमक, नमो कविनानुसार
2 ढेर चम्मच धनिया चूर्ण, धन पाउक
2 चम्मच देगी लाल मिर्च चूर्ण, देगी लाल मिर्च पाउड | >
पाकनिर्देशः
मसलस्य कृते : एकस्मिन् विशाले घटे एकवारं उष्णं जातं चेत् घृतं योजयित्वा हरित इलायची, कृष्णमरिचस्य कण्ठं, जीरकं च योजयित्वा सम्यक् स्फुटतु प्याजं योजयित्वा हल्के गुलाबीवर्णे यावत् पचन्तु। रुचिनुसारं लवणं, धनियाचूर्णं, देगी लालमिरिचचूर्णं, असफोएटिडा, हल्दीचूर्णं च योजयित्वा सम्यक् तर्जयन्तु। धनियापत्राणि, अल्पं जलं च योजयित्वा २-४ निमेषान् यावत् पचन्तु । टमाटरं योजयित्वा सर्वं सम्यक् मिश्रयन्तु। यावत् टमाटरः मृदु न भवति तावत् पचन्तु। एकदा घृतं मसालात् विच्छिन्नं भवति। मसाला कक्षतापमाने आगच्छतु। मसालं ग्राइण्डर-जारे स्थानान्तरयित्वा स्निग्ध-पिष्टं कृत्वा पिष्टव्यम् । अग्रे उपयोगाय पार्श्वे स्थापयतु।