क्रोइसैन्ट्स समोसा

सामग्री
आलूपूरणं सज्जीकुरुत:
- आलू, 4 मध्यम, उष्ण & घन
- हिमालयन गुलाबी लवणं, 1⁄2 चम्मच
- जीराचूर्णं, १ चम्मच
- लालमरिचचूर्णं, १ चम्मच
- हल्दीचूर्णं, १⁄२ चम्मच
- तंदूरी मसाला, १ चम्मच
- li>मक्कापिष्टं, ३ चम्मच
- अदरकस्य लशुनस्य पेस्टः, १⁄२ चम्मच
- नवीन धनिया, कटा, १ चम्मच
समोसा पिष्टं सज्जीकरोतु: h3>- सर्वोपयोगिकं पिष्टं, ३ कप
- हिमालयस्य गुलाबी लवणं, १ चम्मच
- करोमबीजं, १⁄२ चम्मच
- स्पष्टं घृतं, ३. १⁄४ कप
- मन्दजलं, १ चषकं, आवश्यकतानुसारं वा
- तर्जनार्थं पाकतैलं
दिशा
आलूकं सज्जीकरोतु पूरणम् :
कटोरे आलू, गुलाबी लवणं, जीरचूर्णं, रक्तमरिचचूर्णं, हल्दीचूर्णं, तंदूरी मसाला, कुक्कुटपिष्टं, अदरकस्य लशुनस्य पेस्टं, नवीनं धनिया च योजयित्वा हस्तेन सम्यक् मिश्रयित्वा मर्दयित्वा पार्श्वे स्थापयन्तु .
समोसा पिष्टं सज्जीकरोतु :
एकस्मिन् कटोरे सर्वोपयोगिकं पिष्टं, गुलाबी लवणं, कैरोमबीजं च योजयित्वा सम्यक् मिश्रयन्तु । स्पष्टं घृतं योजयित्वा यावत् तत् क्षीणं न भवति तावत् सम्यक् मिश्रयन्तु। क्रमेण जलं योजयित्वा सम्यक् मिश्रयित्वा पिष्टं यावत् पिष्टं न भवति तावत् पिष्ट्वा क्लिंग् फिल्मेन आच्छादयित्वा २० निमेषान् यावत् विश्रामं कुर्वन्तु। पिष्टं स्निग्धं यावत् पिष्ट्वा लघुपिष्टं गृहीत्वा रोलिंगपिन् (१०-इञ्च्) इत्यस्य साहाय्येन बृहत् रोटीं रोल आउट् कुर्वन्तु। पिष्टस्य केन्द्रे लघुकटोरा स्थापयित्वा सज्जीकृतं आलूपूरणं योजयित्वा समानरूपेण प्रसारयन्तु। कटोरा निष्कास्य पिष्टं १२ समानत्रिकोणेषु छित्त्वा । प्रत्येकं त्रिकोणं, बाह्यभागात् अन्तःभागं प्रति क्रोइसैन्ट् आकारवत् लुण्ठयित्वा अन्तं सम्यक् सीलं कुर्वन्तु (३६ करोति)। वॉकमध्ये पाकतैलं (१५०°C) तापयित्वा अत्यल्पज्वालायां समोसां सुवर्णं, कुरकुरां च यावत् भर्जयन्तु ।