खिचु

सामग्री: जलम् | यदा ३ कप, कैरोम बीज | अजान 1⁄2 TSP, GREEN CHILLI | हरी मि. (CRUSHED), जीरा बीज | जीरा 1⁄2 TSP, SALT | नमो स्वादाय, ताजा धनिया | दान धन A HANDFUL (COPPED), GROUNDNUT OIL | मूंगलीफ कालेले२ TSP, RICE FLOUR | चलोल काटा १ कप, पापद खर | पापड़ खार 1⁄4 TSP, SALT | नमक IF REQUIRED, मूंगफली तेल | मूंगलीफ काटेलेप
सेवने: मेथी मासला | मे छाती, GROUNDNUT OIL | मूंगलीफ काटेल्लेप
विधिः - अ-अष्टकढ़ाईयां जलं, कैरोमबीजं, हरितमरिचं, जीराबीजं & लवणं च योजयित्वा ज्वाला चालू कृत्वा कढाईं आच्छादयन्तु & जलं उबाल्य आनयन्तु। एकदा जलं उबालितं जातं तदा ताजां धनिया & मूंगफलीतैलं योजयन्तु, जलं ३-४ निमेषान् यावत् उष्णं कुर्वन्तु। पृथक् कटोरे तण्डुलपिष्टं चलनीं कुर्वन्तु, ततः जले पापड खरं योजयन्तु & क्रमेण तण्डुलपिष्टं रोलिंगपिनेन सह मिश्रयन् योजयन्तु। यावत् सर्वे पिष्टाः संयोजिताः न भवन्ति तावत् प्रबलतया क्षोभयन्तु, सुनिश्चितं कुर्वन्तु यत् पिण्डिकाः न सन्ति, तत् सुनिश्चित्य भवन्तः स्पैटुला इत्यस्य उपयोगं कर्तुं शक्नुवन्ति। न्यूनज्वालायां २-३ निमेषान् यावत् सर्वं पिष्टवत् एकत्र न आगच्छति तावत् पचन्तु, ततः आवश्यकतानुसारं लवणस्य स्वादनं कुर्वन्तु & समायोजयन्तु। ज्वालाम् अवरम्भयन्तु, खिचुं आच्छादयन्तु & यावत् भवन्तः वाष्पवाहकं न सज्जीकुर्वन्ति तावत् यावत् पार्श्वे स्थापयन्तु। स्टीमर प्लेट् इत्यत्र तैलं प्रयोजयन्तु & तस्मिन् खिचुं स्थानान्तरयन्तु, प्लेट् इत्यत्र विषमरूपेण प्रसारयन्तु, स्टीमरमध्ये स्थापयन्तु & ८-१० निमेषान् यावत् वाष्पं कुर्वन्तु। एकदा वाष्पं कृत्वा उष्णं परोक्ष्यताम् & तस्य उपरि किञ्चित् मेथी मसाला – मूंगफलीतैलं स्थापयन्तु। भवतः द्रुत & सुलभ खिचुः सज्जः अस्ति।