किचन फ्लेवर फिएस्टा

मलाई ब्रोकोली विथ नो मलाई रेसिपी

मलाई ब्रोकोली विथ नो मलाई रेसिपी
    सामग्री :
  • ब्रोकोली
  • लम्बितदही
  • पनीर
  • काजू
  • मसाला

मलाई विना मलाई ब्रोकोली कथं निर्मातव्या इति ज्ञातव्यम्। नुस्खले ब्रोकोली, लम्बितदधि, पनीर इत्यादीनि स्वस्थसामग्रीणि सन्ति । मरिनेड् मध्ये सिक्तकाजू, लम्बितदधि, पनीर, स्वादार्थं मसालाः च सन्ति । ब्रोकोली कृते स्वस्थं मलाईयुक्तं च मैरिनेटं निर्माय। स्वस्थतरविकल्पाय क्रीमरहितस्य मलाईयुक्तस्य मैरिनेटस्य उपयोगः। अतिरिक्तं जलं निपीड्य वायुभर्जनार्थं ब्रोकोली सज्जीकर्तुं।

क्रिस्पी चिली मशरूमस् इत्यस्य निर्माणं स्वादिष्टं प्रारम्भकं वा जलपानं वा कथं करणीयम् इति ज्ञातव्यम्। सज्जीकरणे मशरूमस्य मक्कापिष्टेन, लवणं, कृष्णमरिचेन, अदरकस्य लशुनस्य पेस्ट् च सह मरिनेट् करणीयम् । कवकाः न्यूनज्वालायां कुरकुराणां कृते भर्जयन्तु, कटितप्याजैः, शिमलाभिः च पक्वान्नं वर्धयन्तु ।

स्वादयुक्तेन चटनीया सह स्वादिष्टानि कुरकुरे च मरिचकवकानि सज्जीकर्तुं अदरकं, लशुनं, प्याजं, शिमलानि च उच्चज्वालायां क्रन्च्, स्वादाय च पचयन्तु । सम्यक् सन्तुलनार्थं सोयाचटनी, मिर्चचटनी, सिरका, कुक्कुटपिष्टस्य स्लरी च सह वर्धयन्तु।

स्वादयुक्तं स्वस्थं च कोलस्लाव् सैण्डविच् करणम्। बैंगनी-हरिद्रा-गोभी, अण्डरहित-मेयोनेज्, कोलस्लाव-निर्माणार्थं मसाला इत्यादीनां विविधानां सामग्रीनां योजनम् । सलादस्य उत्तमस्वादस्य, बनावटस्य च कृते गोभीपत्राणां सम्यक् कटने, मिश्रणस्य च महत्त्वम्।

तंगयुक्तेन पट्टिकायाः ​​सह रङ्गिणं सुस्वादयुक्तं च कोलस्लाव् सलादं सज्जीकुरुत मेयोनेज्, सिरका, शर्करा, कृष्णमरिच, सर्षपचटनी च इत्यनेन सह वासः निर्मितः भवति यत् स्वादं वर्धयितुं शक्यते ।

प्रोटीन-समृद्धस्य सोया-कबाबस्य सुलभः स्वस्थः च नुस्खा सोया कबाबः प्रोटीन-समृद्धः, तन्तुयुक्तः च भवति, अतः ते स्वस्थः रात्रिभोजनस्य विकल्पः अथवा पार्टी-जलपानः भवति । सोयाखण्डान् क्वाथ्य प्याजं कारमेलं कृत्वा मसालान् योजयित्वा सुस्वादयुक्तं व्यञ्जनं निर्मीयते।