मूंग दल पराथा

सामग्री :
- १ कप पीतचन्द्रदाल
- २ कप अट्टा
- २ चम्मच कटा हरित मरिच
- २ चम्मच कटा अदरक
- १ चम्मच रक्तमरिचचूर्णं
- 1⁄2 चम्मच हल्दीचूर्णं
- स्वादनुसारं लवणं
- एकं चुटकी हिंग
- १ प्याजः, सूक्ष्मतया कटितः
- 1⁄4 चम्मचः कैरोमबीजः
- २ चम्मचः कटितः धनियापत्रः
- अवश्यकतानुसारं घृतः
मूङ्गदालं न्यूनातिन्यूनं ४-५ घण्टापर्यन्तं सिञ्चन्तु । दालिं निष्कास्य कटा अदरकं, मरिचं, धनिया, ओनिनो, लवणं, रक्तमिरचचूर्णं, हल्दीचूर्णं, हिंगं, कैरोमबीजं च योजयित्वा सम्यक् मिश्रयन्तु। पिष्टं योजयित्वा आवश्यकतानुसारं जलं योजयित्वा स्निग्धपिष्टे पिष्टं कुर्वन्तु। २० निमेषान् यावत् पिष्टिकां विश्रामं कुर्वन्तु। पुनः पिष्टं एकं निमेषं यावत् पिष्टं कुर्वन्तु। पिष्टं टेनिसप्रमाणस्य कन्दुकेषु भग्नं कुर्वन्तु। पराथेषु लुठतु। मध्यमतापे कुरकुरा यावत् पचन्तु, आवश्यकतानुसारं घृतं योजयित्वा। अचारेन सह सेवन्तु।
क्षणिक अचार
सामग्री :
- 2 गाजर
- 1 मूली
- १०-१२ हरितचिल्स
- ३ चम्मच सर्षपतैल
- 1⁄2 चम्मच मेथीबीजानि
- 1⁄2 चम्मचनिगेलाबीजानि
- 1⁄2 चम्मच मेथीबीजानि
- १ चम्मच हल्दीचूर्णं
- १ चम्मचं रक्तमरिचचूर्णं
- १ चम्मच लवणं
- ३ चम्मच सर्षपचूर्णं
- २ चम्मच सिरका
विधिः :
सर्षपतैलं कड़ाहीयां तापयन्तु । बीजानि योजयित्वा स्फुटितुं ददातु। सर्षपचूर्णं, रक्तमरिचचूर्णं, हल्दीं च योजयित्वा मिश्रयन्तु। शाकं लवणं च योजयित्वा सम्यक् मिश्रयन्तु। ३-४ मिनिट् यावत् पचन्तु। सिरकं योजयित्वा मिश्रयित्वा आतपात् निष्कासयन्तु।