यकृत टॉनिक नुस्खा

| li> 1⁄2 कप केफिर (दधि वा) वैकल्पिकम् : मधुरतायै १ कदली
निर्देशः
- क blender, combine the Liver Tonic with your choice of organic juice.
- केफिरं (अथवा दधि) योजयित्वा यावत् स्निग्धं न भवति तावत् मिश्रयन्तु।
- यदि भवन्तः मधुरतरं स्वादं इच्छन्ति तर्हि कदलीफलं योजयन्तु तथा... पुनः मिश्रणं कुर्वन्तु ।
- तत्क्षणमेव सेवन्तु अथवा २४ घण्टापर्यन्तं शीतलकस्य अन्तः संग्रहयन्तु ।
- उत्तमफलार्थं यकृत्-स्वास्थ्यस्य समर्थनार्थं एतत् टॉनिकं स्वस्य दैनन्दिन-कार्यक्रमे समावेशयन्तु ।
टिप्पणी
- यकृत्-आधारस्य आवश्यकतां विद्यमानानाम् पशूनां कृते पालतू-भोजने एतत् टॉनिकं योजयितुं शक्यते ।
- प्रातःकाले बूस्ट् अथवा अपराह्णे पिक-मी कृते परिपूर्णम् -up.
- अपने पालतूपजीविनां आहारस्य नूतनपूरकद्रव्याणां प्रवेशात् पूर्वं पशुचिकित्सकेन सह परामर्शं अवश्यं कुर्वन्तु।