वायरल आलू नुस्खा

सामग्री
- आलू
- लशुन
- प्याज
- जैतूनतैल
- घृत
- li>
- पनीर
- अम्ला
- चिव्स्
- बेकन
निर्देशः
इदं वायरल् आलूनुस्खं द्रुतसुलभजलपानार्थं परिपूर्णम् अस्ति। कुरकुरे भृष्टालूनां कृते स्वस्य ओवनं ४२५°F (२१८°C) यावत् पूर्वं तापयित्वा आरभत । आलूकं छिलित्वा दंशप्रमाणेषु खण्डेषु कृत्वा विशाले मिश्रणकटोरे स्थापयन्तु ।
आलूषु कीटं लशुनं, सूक्ष्मतया कटितं प्याजं, जैतुनतैलस्य उदारं बून्दं, द्रवितं घृतं च योजयन्तु यावत् आलूः सुलेपितः न भवति तावत् सर्वं एकत्र क्षिपन्तु। अतिरिक्तस्वादार्थं मिश्रणस्य उपरि पनीरं, कटितं चिव्स्, पक्वं बेकनबिट् च सिञ्चन्तु । भवन्तः रुचिनुसारं लवणं मरिचं च मसालेन युक्तं कर्तुं शक्नुवन्ति ।
आलूमिश्रणं चर्मपत्रेण आच्छादिते पाकपत्रे स्थानान्तरयन्तु, तत् समानरूपेण प्रसारयन्तु पूर्वं तापिते अण्डे प्रायः २५-३० निमेषान् यावत् अर्धं परिवर्त्य यावत् आलू सुवर्णभूरेण कुरकुरेण च न भवति तावत् भर्जयन्तु ।
एकदा कृत्वा अण्डात् निष्कास्य किञ्चित् शीतलं कुर्वन्तु एतानि स्वादिष्टानि कुरकुरा आलूनि डुबकीयै अम्लक्रीमस्य पार्श्वेण सह परोक्ष्यन्तु, तथा च कस्यापि भोजनस्य कृते आरामदायकभोजनस्य जलपानरूपेण वा प्रभावशालिनः पार्श्वव्यञ्जनरूपेण वा आनन्दयन्तु।