फ्रेंच प्याज पास्ता

सामग्री
- 48oz अस्थिरहितचर्महीनकुक्कुटस्य ऊरु
- 3 चम्मच वॉर्सेस्टरशायरचटनी
- 2 चम्मच कीटा लशुन
- 1 चम्मच डिजोन् सर्षप
- १ चम्मच लवणं
- १ चम्मच लशुनचूर्ण
- २ चम्मच प्याजचूर्ण
- २ चम्मच कृष्णमरिच < li>1 चम्मच थाइम
- 100ml गोमांसस्य अस्थिशोषः
- दोनी-शान्तिः
कारामेलयुक्तः प्याजस्य आधारः
- 4 कटाहं पीतं प्याजं
- २ चम्मच घृतं
- ३२ औंस गोमांस अस्थि शोष
- २ चम्मच वॉर्सेस्टरशायर चटनी
- १ चम्मच सोया सॉस
- १ चम्मच डिजोन् सर्षप
- वैकल्पिकम् : दौनी & थाइम इत्यस्य शाखा
पनीरचटनी
- ८००g २% कुटीरपनीर< /li>
- 200g Gruyère cheese
- 75g parmigiano reggiano
- 380ml दुग्ध
- ~3/4 कारामेलकृतप्याजस्य
- कृष्णवर्णः मरिच & लवणं स्वादु
पास्ता
- ६७२g रिगाटोनी, ५०%
गर्निश्
पर्यन्तं पक्वम्- कटे चिव्स
- शेषं १/४ कारामेलयुक्तं प्याजं
निर्देशः
१. मन्दपाककर्त्रे कुक्कुटस्य ऊरुः, वॉर्सेस्टर्शायर-चटनी, कीटा लशुनं, डिजोन् सर्षपः, लवणं, लशुनचूर्णं, प्याजचूर्णं, कृष्णमरिचं, थाइमं, गोमांसस्य अस्थिशोषं च संयोजयन्तु आच्छादयित्वा उच्चे ३-४ घण्टाः न्यूनतया वा ४-५ घण्टाः यावत् पचन्तु ।
२. कारामेलयुक्तस्य प्याजस्य आधारस्य कृते एकस्मिन् कड़ाहीयां मध्यमतापे घृतं द्रवयन्तु । खण्डितं प्याजं योजयित्वा सुवर्णभूरेण यावत् पचन्तु। गोमांसस्य अस्थिशोषं, वॉर्सेस्टर्शायर-चटनी, सोया-चटनी, डिजोन् च क्षोभयित्वा प्रायः २० निमेषान् यावत् उष्णं कुर्वन्तु ।
३. एकस्मिन् कटोरे कुटीरपनीरं, Gruyère, parmigiano reggiano, दुग्धं च एकत्र मिश्रयन्तु । ~३/४ कारामेलयुक्तं प्याजं क्षोभयन्तु, कृष्णमरिचेन, स्वादेन लवणं च मसालेन स्थापयन्तु ।
४. पक्वं रिगाटोनी मन्दपाकके प्रायः १ चषकं आरक्षितपास्ताजलेन सह योजयित्वा सम्यक् मिश्रयन्तु ।
५. कटोरेषु, कटितचिव्स्, अवशिष्टैः कारामेलयुक्तैः प्याजैः च अलङ्कृतं परोक्ष्यताम्।
भवतः स्वादिष्टं फ्रेंच प्याजपास्तां आनन्दयन्तु!