शाकाहारी बुरिटो एवं बुरिटो कटोरा

सामग्री :
मेक्सिकन मसाला :
- लाल मिर्च चूर्ण 1 टीबी
- जीरा चूर्ण 2 चम्मच
- कोरियाण्डर चूर्ण १ TSP
- ओरेगानो २ TSP
- लवणम् १ TSP
- लशुनचूर्णम् २ TSP
- प्याजचूर्णम् २ TSP ul>
- तैल 1 टीबीएसपी
- प्याज 1 बृहत् आकार (पाटा)
- मिश्रित घण्टी मरिच 1 कप (पाटा )
- पैनियर ३०० ग्राम (पाटा)
- मेक्सिकन मसाला १.५ टीबीएसपी
- १/२ एक नींबू
- लवणस्य नींबूरसः एक चुटकी
- राजमा १/२ कप (भिजितं & पक्वं)
- तैलम् १ टीबीएसपी
- प्याज १ बृहत् (कटा)
- लहसुन २ टीबीएसपी (कटा)
- जलापेनो १ नं. (COPPED)
- टमाटर १ नं. (GRATED)
- मेक्सिकन मसाला १ टीबीएसपी
- लवणं एकं चुटकी
- उष्णजलं बहु अल्पं
- मक्खनं २ टीबीएसपी
- पक्वं तण्डुलं ३ कप
- ताजा धनिया एकः विशालः मुष्टिः (कटा)
- आर्धस्य निम्बूरसः स्वादनार्थं निम्बू
- लवणम्
- प्याजः १ बृहत् आकारः (कटा)
- टमाटर १ बृहत् आकारस्य (कटा)
- जलापेनो १ नं. (कटा)
- ताजा धनिया एकः मुष्टिः (कटा)
- निम्बूरसः १ चम्मच
- लवणः एकः चुटकी
- मधुरः कुक्कुटः १/३ कप (उबला)
- मोटी दही 3/4 कप
- केचप 2 टीबीएसपी
- लालमिर्चचटनी १ चम्मच
- नीबूरसः १ चम्मच
- मेक्सिकनमसाजः १ चम्मच
- लहसुन ४ लौंग (ग्रेटेड)
- आवश्यकरूपेण सलादः (SHREDDED)
- आवश्यकरूपेण एवोकाडो (DICED)
- आवश्यकतानुसारं टॉर्टिला
- नींबू धनिया चावल
- पुनर्जित ताम्बूल
- सलाद
- पैनियर एवं शाक
- पिको डी गैलो
- एवोकाडो li>
- बुरिटो सॉस
- आवश्यकतानुसारं संसाधितं पनीरं (वैकल्पिकम्)
पनीर एवं शाक:
रिफ्राइड बीन्स :
निम्बू धनिया चावलः : १.
पिको डी गैलो:
बुरिटो चटनी :
विधिः :
1. सर्वाणि चूर्णमसालानि एकत्र मिश्रकजारेण पिष्ट्वा मेक्सिकोदेशस्य मसाला निर्मातुं आरभत । अथवा मसालाः कटोरे वा जारे वा मिश्रयन्तु ।
2. उच्चज्वालायां कढाईयां तैलं तापयन्तु। खण्डितं प्याजं, मिश्रितं घण्टामरिचं, खण्डितं पनीरं, शेषं च सामग्रीं योजयन्तु । उच्चज्वालायां २-३ निमेषान् यावत् शाकानि कोमलानि न भवन्ति तावत् पचन्तु।
3. पुनः तले ताम्बूलं निर्मातुं 1⁄2 कप राजमं रात्रौ यावत् भिजन्तु। राजमास्तरात् उपरि जलं दालचीनीयष्ट्या च ५ सीटीपर्यन्तं दबावपाकं कुर्वन्तु। अन्यस्मिन् कढ़ाईयां तैलं तापयन्तु, ततः कटितप्याजं, लशुनं, जलापेनो च योजयन्तु । यावत् प्याजः लघुसुवर्णः न भवति तावत् पचन्तु। कसायुक्तं टमाटरं, मेक्सिको-मसालं, लवणं च योजयित्वा सम्यक् क्षोभयन्तु । क्वाथं राजमं, उष्णजलस्य स्फुटं च योजयित्वा यावत् घनीभूतं न भवति तावत् पचन्तु। आवश्यकतानुसारं मसाला समायोजयन्तु।
4. निम्बू धनियातण्डुलानां कृते उच्चज्वालायां वॉकमध्ये घृतं द्रवयन्तु। पक्वं तण्डुलं, कटितं धनिया, निम्बूरसं, लवणं च योजयित्वा । सम्यक् क्षोभयित्वा २-३ निमेषान् यावत् पचन्तु यावत् माध्यमेन तापितं न भवति ।
५. पिको डी गैलो इत्यस्य सामग्रीं कटोरे संयोजयन्तु, मधुरकुक्कुटेन सह सम्यक् मिश्रयन्तु ।
६. बुरिटो-चटनीयाः सामग्रीं कटोरे यावत् संयोजितं तावत् मिश्रयन्तु ।
७. बुरिटो-संयोजयितुं सामग्रीं टोर्टिला-उपरि स्तरयन्तु, निम्बू-धनिया-तण्डुलेन आरभ्य तदनन्तरं पुनः तप्तबीन्स्, पनीर् & वेजीज, पिको डी गैलो, एवोकाडो च बुरिटो चटनी सह बून्दं कृत्वा उपरि खण्डितं सलादं स्थापयन्तु। टोर्टिला कठिनतया रोल कुर्वन्तु, गच्छन् गच्छन् किनारेषु गुञ्जयन्तु। उष्णकड़ाहीयां यावत् उभयतः सुवर्णवर्णं न भवति तावत् बुरिटो टोस्ट् कुर्वन्तु।
8. बुरिटो-कटोरे कृते सर्वान् घटकान् कटोरे स्तरयन्तु, बुरिटो-चटनीयाः बूंदाबांदी-सहितं समाप्तं कुर्वन्तु ।