वेण्डक्कै पुली कुलम्बु सह वलैथन्दु पोरियाल

सामग्री :
- वेण्डक्कै (भिंडी)
- वलैठण्डु (कदली काण्ड)
- इमली
- मसाला
- तैल
- करीपत्राणि
- सर्षपबीजानि
- उराददल
वेण्डक्कई पुली कुलम्बु इति दक्षिणभारतीयः ग्रेवी इति तीक्ष्णः सुस्वादयुक्तः च यः भिण्डी, इमली, मसालानां मिश्रणं च उपयुज्य निर्मितः भवति । अस्य अद्वितीयः स्वादः मध्याह्नभोजने वा रात्रिभोजने वा लोकप्रियं विकल्पं करोति । अपरं तु वलैथण्डु पोरियाल् कदलीफलात् निर्मितं पौष्टिकं पार्श्वभोजनं भवति, येन कुलम्बुस्य सम्यक् संगतिः भवति । एतयोः व्यञ्जनयोः विवाहः एकं शास्त्रीयं आरामदायकं भोजनं यत् वाष्पिततण्डुलैः सह भोक्तुं शक्यते । वलैथन्दु पोरियाल् इत्यनेन सह वेण्डक्कई पुली कुलम्बु इत्यस्य स्वादानाम् आरोग्यलाभानां च आनन्दं प्राप्तुं एतत् सरलं नुस्खं प्रयतस्व।