घर का बना तवा पिज्जा

सामग्री :
- १ कप सर्वोपयोगी पिष्ट
- १ चम्मच बेकिंग पाउडर
- १/४ चम्मच बेकिंग सोडा < li>१/४ चम्मच लवणं
- ३/४ चम्मचदधि
- ३ चम्मच जैतुनतैलं
- सिञ्चनार्थं कुक्कुटपिष्टं
- १/४ कप पिज्जा-चटनी
- १/२ कपः खण्डितः मोज़ेरेला-चीज
- भवतः प्रियं टॉपिङ्ग्, यथा पेपरौनी, पक्वं सॉसेज, स्लाइस् मशरूम इत्यादयः
निर्देशः :
1. ओवनं 450°F यावत् पूर्वं तापयन्तु।2. एकस्मिन् कटोरे पिष्टं, बेकिंग पाउडर, बेकिंग सोडा, लवणं च संयोजयन्तु ।
3. दधि जैतुनतैलं च यावत् संयोजितं न भवति तावत् क्षोभयन्तु।
4. एकस्मिन् विशाले पाकपत्रे कुक्कुटपिष्टं सिञ्चन्तु।
5. आर्द्रहस्तैः पिष्टं इष्टाकारं यावत् पट्टिकां कृत्वा बहिः स्थापयन्तु।
6. पिज्जा-चटनी सह प्रसारयन्तु।
7. पनीरं, टॉपिंगं च योजयन्तु।
8. १२-१५ निमेषान् यावत् अथवा यावत् क्रस्ट्, पनीरं च सुवर्णवर्णं न भवति तावत् सेकयन्तु ।