किचन फ्लेवर फिएस्टा

तुर्की बुलगुर पिलाफ

तुर्की बुलगुर पिलाफ

सामग्री :

  • २ चम्मच जैतुनतैलं
  • १ चम्मच घृतं (भवन्तः घृतं परित्यज्य केवलं जैतुनतैलस्य उपयोगं कृत्वा एतत् निर्मातुं शक्नुवन्ति शाकाहारी)
  • १ प्याजं कटितम्
  • स्वादनुसारं लवणं
  • २ लशुनस्य लवङ्गं कटितम्
  • १ लघु शिमलिका (घण्टामरिच)
  • १/२ तुर्की हरितमरिच (अथवा स्वादेन हरितचिली)
  • १ चम्मच टमाटरप्यूरी
  • २ कसा हुआ टमाटर
  • १/२ चम्मच कृष्णा मरिच
  • १/२ चम्मचः रक्तमरिचस्य खण्डाः
  • १ चम्मचः शुष्कपुदीना
  • १ चम्मचः शुष्कः थाइमः
  • नवनिपीडितः निम्बूरसः (यथा भवतः रुचिनुसारम्)
  • १ च १/२ चषकाणि स्थूलबुलगुरगोधूम
  • ३ चषकम् उष्णजलं
  • सूक्ष्मकटा अजमोदनिम्बूखण्डैः च अलङ्कृत्य

इदं तुर्की-देशस्य बुल्गुर्-पिलाफ्, बुलगुर्-पिलाफ्, बुलगुर्-पिलावी, अथवा पिलाउ इति अपि ज्ञायते, तुर्की-भोजने एकः क्लासिकः मुख्यः व्यञ्जनः अस्ति । बुलगुर् गोधूमस्य उपयोगेन निर्मितं एतत् व्यञ्जनं न केवलं अविश्वसनीयरूपेण स्वादिष्टं भवति, अपितु सुपर स्वस्थं पौष्टिकं च भवति । बुलगुर् पिलावी ग्रिल-कृत-कुक्कुट-मांस-कोफ्टे, कबाब-शाक-सलाद-सहितं, अथवा केवलं जडीबुटी-दधि-डुबकी-सहितं वा परोक्षितुं शक्यते ।

जैतून-तैलं, घृतं च कड़ाहीयां तापयित्वा आरभ्यताम् कटा प्याजं, लवणं, लशुनं, शिमांशः, हरितमरिचः, टमाटरस्य प्यूरी, कसा टमाटरः, कृष्णमरिचः, रक्तमरिचस्य खण्डाः, शुष्कं पुदीना, शुष्कं थाइमं, नवनिपीडितं निम्बूरसं च स्वादेन योजयन्तु ततः स्थूलं बुलगुरगोधूमं, उष्णजलं च योजयन्तु। सूक्ष्मकटा अजमोदनिम्बूखण्डैः अलङ्कृत्य ।